SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ४८२ जंबुद्दीवपण्णत्ती य वण संडेणं' सवओ समता संपरिविखत्ते, वण्णओ भाणियच्यो, पमाणं च सयणिज्जं च अट्ठो य भाणियन्वो ॥ ७७. तस्स णं हरिकंतप्पवायकुंडरस उत्तरिलेणं तोरणेणं' 'हरिकता महाणई पवढा समाणी हरिवास वासं एज्जेमाणी-एज्जेमाणी वियडावई वट्टवेयड्ढे जोयणेणं असंपत्ता पच्चस्थाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी-विभयमाणी छप्पण्णाए सलिलासहस्सेहि समग्गा अहे जगई दाल इत्ता पच्चत्थिमेणं लवणसमुई समप्पेई॥ ७८. हरिकता णं महाणई पवहे पणवीसं जोयणाई विक्खंभेणं, अद्धजोयणं उन्वेहेणं, तयणंतरं च णं मायाए-मायाए परिवड्डमाणी-परिवड्डमाणी मुहमूले अड्डाइज्जाई जोयणसयाई विक्खंभेणं, पंच जोयणाई उव्वेहेणं उभओ पासि दोहि पउमवरवेइयाहिं दोहि य वणसंडेहि संपरिक्खित्ता॥ ७६. महाहिमवते णं भंते ! वासहरपव्वए कइ कडा पण्णत्ता ? गोयमा ! अट्ठ कूडा पणत्ता, तं जहा - सिद्धायतणकडे महाहिमवंतकडे हेमवयकडे रोहियकडे हिरिकूडे हरिकताकूडे हरिवासक डे वेरुलियकूडे, एवं चुल्ल हिमवंतकूडाणं जा वत्तव्वया सच्चेव णेयव्वा ।। ८०. से केणठेणं भंते ! एवं वुच्चइ---महाहिमवंते वासहरपव्वए ? महाहिमवंते वासहरपदवए ? गोयमा ! महाहिमवंते णं वासहरपव्व ए चुल्ल हिमवंतं वासहरपव्वयं पणिहाय आयामुच्चत्तवह-विक्खभ-परिक्खेवेण महततराए चेव दोहतराए चेव । महाहिमवंते यत्थ देवे महिड्डीए जाव पलिओवमट्टिईए परिवसइ ।। ८१. कहि णं भंते ! जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते ? गोयमा ! णिसहस्स वासहरपव्वयस्स दविखणेणं, महाहिमवंतस्स" वासहरपव्वयस्स उत्तरेणं, पुरथिमलवणस मुद्दस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुहस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते! एवं जाव पच्चथिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुठे, अट्ठ जोयणसहस्साइं चत्तारि य एगवीसे जोयणसए एगं च एगणवीसइभागं जोयणस्स विक्खंभेणं । तस्स बाहा पुरथिमपच्चत्थिमेणं तेरस जोयणसहस्साई तिष्णि य एगसठे जोयणसए छच्च एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुढा---पुरत्थिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुई पुट्ठा, तेवत्तरि जोयणसहस्साई णव य एगुत्तरे जोयणसए सत्तरस य एगूणवीस इभाए जोयणस्स अद्धभागं च आयामेणं । तस्स १. सं० पा०-वणसंडेणं जाव संपरिक्खित्ते । ७. जं० ४१४५-५४। २. जं० १९१०-१३ । ८. आयामुच्चत्तोव्वेह (अ, ख त्रि, ब, स)। ३.० ४१३२-३४॥ ६ महंतराए (अ, क, ख, त्रि, ब)। ४. सं० पाo-तोरणेणं जाव पबूढा । १०. जं० २२४॥ ५. हरिवस्सं (अ, प, ब)। ११. महयाहिमवंतस्स (अ, त्रि, ब)। ६. सिद्धायणकूडे (अ, ब)। १२. जं० ४।१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy