SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ४८० जंबुद्दीववपण्णत्ती चत्तारि जोयणसहस्साइं दोणि य दसुत्तरे जोयणसए दस य एगूणवीसइभाए जोयणस्स विक्खंभेणं । तस्स बाहा पुरथिमपच्चत्थिमेणं णव जोयणसहस्साइं दोण्णि य छावत्तरे जोयणसए णव य एगूणवीस इभाए जोयणस्स अद्धभागं च आयामेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुद्रा, पच्चस्थिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुट्ठा, तेवण्णं जोयणसहस्साई नव य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स किचिविसेसाहिए आयामेणं । तस्स धणु [धणुपट्टं ? ] दाहिणेणं सत्तावण्णं जोयणसहस्साई दोगिण य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं, रुयगसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउमवरवेइयाहिंदोहि य वणसंडेहि संपरिक्खित्ते ।। ६३. महाहिमवंतस्स णं वासहरपव्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्तेणाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिए जाव' आसयंति !! ६४. तस्स णं बहुमज्झदेसभाए, एत्थ णं एगे महापउमद्दहे णाम दहे पण्णत्ते- दो जोयणसहस्साई आयामेणं, एगं जोयणसहस्सं विक्खंभेणं, दस जोयणाई उव्वेहेणं, अच्छे रथयामयकले एवं आयाम-विक्खंभविहणा जा चेव पउमद्दहस्स बत्तन्वया सा चेव णेयव्वा । पउमप्पमाणं दो जोयणाई अटो जाव महापउमद्दहवण्णाभाई। हिरी य एत्थ देवी महिड्डीया जाव पलिओवमट्टिईया परिवसइ । से एएणठेणं गोयमा! एवं वुच्चइ-महापउमद्दहेमहापउमद्दहे। अदुत्तरं च णं गोयमा ! महापउमद्दहस्स सासए णामधेज्जे पण्णत्ते-जण कयाइ णासी ण कयाइ णत्थि ण कयाइ ण भविस्सइ, भुवि च भवइ य भविस्सइ य धुवे णियए सासए अक्खए अव्वए अवट्टिए णिच्चे ॥ ६५. तस्स णं महापउमद्दहस्स दक्खिणिल्लेणं तोरणेणं रोहिया महाणई पबूढा समाणी सोलस पंचुत्तरे जोयणसए पंच य एगूणवीसइभाए जोयणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोयणसइएणं' पवाएणं पवडइ ।। ६६. रोहिया ण महाणई जओ पवडइ, एत्थ णं महं एगा जिभिया पण्णत्ता। साणं जिब्भिया जोयणं आयामेणं, अद्धतेरसजोयणाई विक्खंभेणं, कोसं बाहल्लेणं, मगरमुहविउट्टसंठाणसंठिया सव्ववइरामई अच्छा ।। ६७. रोहिया णं महाणई हि पवडइ, एत्थ णं महंएगेरोहियप्पवायकंडे णाम कंडे पण्णत्ते---सवीसं जोयणसयं आयाम-विक्खंभेणं, तिणि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं, दस जोयणाइं उन्हेणं, अच्छे सण्हे सो चेव वण्णओ, वहरतले वट्टे समतीरे जाव तोरणा ॥ ६८. तस्स णं रोहियप्पवायकुंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे रोहियदीवे १. जी० ३१२७७-२६७ १ ५. साइरेगजोयणदुसइएणं (अ, ब)। २. महं एगे (क, ख, त्रि, स)। ६. "विक्खंभेणं पण्णत्ते (ब, क,ख,त्रि, प, ब,स)। ३. रयणामयकूले (अ, ख, त्रि, ब)। ७. जं० ४१२५-३०। ४. जं० ४।३-२२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy