SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ चउत्थो वक्खारो १. कहि णं भंते ! जंबुद्दीवे दीवे चुल्लहिमवंते णामं वासहरपव्वए पण्णते ? गोयमा ! हेमवयस्स वासस्स दाहिणणं, भरहस्स वासस्स उत्तरेणं, पुरथिमलवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे चुल्लहिमवंते पवा पण्णते-पाईणपडीणायए' उदीणदाहिणविच्छिण्णे दहा लवणसमूह पुढे- पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुठे, पच्चथिमिल्लाए कोडीए यच्चस्थिमिल्लं लवणसमुदं पुढें, एगं जोयणसयं उड्ढं उच्चत्तेणं, पणवीसं जोयणाई उठवेहेणं, एगं जोयणसहस्सं बावण्णं च जोयणाई दुवालस य एगूणवीसइभाए जोयणस्स विक्खंभेणं । तस्स बाहा पुरथिमपच्चत्थिमेणं पंच जोयणसहस्साई तिण्णि य पण्णासे जोयणसए पण्णरस य एगूणवीस इभाए जोयणस्स अद्ध भागं च आयामेणं । तस्स जीवा उत्तरेणं पाईणपडीणाणया' 'दुहा लवणसमुदं पुट्ठा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुट्ठा, पच्चस्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठा, चउव्वीसं जोयणसहस्साइं णव य बत्तीसे जोयणसए अद्धभागं च किंचिविसेसूणा आयामेणं पण्णत्ता । तीसे धणुपट्टे दाहिणणं पणवीसं जोयणसहस्साई दोणि य तीसे जोयणसए चत्तारि य एगूणवीस इभाए जोयणस्स परिक्खेवेणं, रुयगसंठाणसंठिए सब्वकणगामए अच्छे सण्हे लण्हे जाव' पडिरूवे, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहि संपरिक्खित्ते दुण्ह वि पमाणं वण्णगो य॥ २. चुल्लहिमवंतस्स णं वासहरपव्वयस्स उरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव बहवे वाणमंतरा देवा य देवीओ य आसयंति" 'सयंति चिट्ठति णिसीयंति तुयटृति रमंति ललंति कीलंति मोहंति, पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फल१. पडियायते (अ,ब) प्रायः सर्वत्र । ६. जं० ११५। २. पासा (अ,ब)। ७. परिसं (अ,ख,त्रि,ब,स)। ३. सं० पा०-पाईणपडीणायया जाव पच्चत्थि- द. जं०१०-१४ । ___ मिल्लाए। १. जं० १६१३ । ४. पणुवीसं (अ,क,ब.स)। १०. सं० पा०—आसयंति जाव विहरति । ५. सव्वकणकमए (अ,ब)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy