SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ४६२ जंबुद्दीपण्णत्तो " जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु भरहं रायाणं जाणं विजएणं वद्भावेति वद्धावेत्ता भरहस्स रण्णो णच्चासणे नाइदूरे सुस्सुसमाणा णमंसमाणा अभिमुहा विणएणं पंजलियडा पज्जुवासंति || २०७. तए णं से भरहे राया आभिओग्गे देवे सहावे, सद्दावेत्ता एवं वयासो खिप्पामेव भो देवाप्पिया ! तं महत्थं महग्धं महरिहं महारायाभिसेयं उबटूवेह ॥ २०८. तए णं ते अभिओग्गा देवा भरहेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठचित्ता जाव' उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणंति एवं जहा विजयस्स तहा इत्यंपि जाव' पंडगवणे एगओ मिलायंति, मिलाइत्ता जेणेव दाहिणभर हे वासे जेणेव विणीया रायहाणी तेणेव उवागच्छंति, उवागच्छित्ता विणीयं रायहाणि अणुप्पयाहिणीक रेमाणा- अणुप्पयाहिणीकरेमाणा जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छिता तं महत्यं महग्वं महरिहं महारायाभिसेयं उवटुवेंति ।। २०६. तए णं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहि-करण-दिवसणक्खत्त-मुहुत्तंसि उत्तरपोट्ठवया - विजयंसि तेहि साभाविएहि य उत्तरवेउब्विएहि य वरकमलपइट्टाणेहि सुरभिवरवारिपडिपुण्णेहिं चंदणकय चच्चाएहि आविद्धकंठे गुणेहि परमुप्पल पिधाणेहिं सुकुमाल करतलपरिग्गहिएहि अट्टसहस्सेणं सोवणियाणं कलसाणं रुप्पामयाणं मणिमयाणं जाव अट्ठसहस्सेणं भोमेज्जाणं कलसाणं सव्वोदएहिं सच्चमट्टियाहिं सव्वतुवरेहिं सव्वपुष्फेहि सव्वगंधेहि सव्वमल्लेहि सव्वोसहिसिद्धत्थ एहि य सव्विड्ढी सव्वजुतीए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूतीए सव्वविभूसाए सव्वसंभमेणं सब्वपुष्फगंध मल्लालंकारेणं सव्वदिव्वतुडियस सष्णिणाएणं महया इड्ढीए महा ती महा बलेणं महया समुदएणं महया वरतुरियजमगसम गपडुप्पवादितरवेणं संख-पणव- पडह - भेरि झल्लरि-खर मुहि-हुडक्क- मुरख मुइंग- दुंदुहि णिग्घोसनादितरवेण महा महया रायाभिसेएणं अभिसिचति, अभिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेयंपत्तेयं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु ताहि इट्टाहिं" कंताहि पिया हि मणुण्णा हि मणामाहि सिवाहि घण्णाहि मंगल्लाहिं सस्सिरीयाहि हिययगमणिजाहि हिययपल्हायणिज्जाहिं वग्गूहिं अणवरयं अभिनंदता य अभिधुणंता य एवं वयासी - जय जय नंदा ! जय जय भद्दा ! जय जय नंदा ! भद्दं ते, अजियं जिणाहि, जियं पालयाहि, जियमज्झे वसाहि, इंदो विव देवाणं, चंदो विव ताराणं चमरो विव असुराणं, धरणो विव नागाणं, बहूई पुव्वसयसहस्साइं बहूईओ पुन्वकोडीओ बहूईओ १. जं० ३।१६२ । २. समोहति ( अ, क, ख, प, ब, स ) 1 ३. जी० ३।४४५) । ४. सं० पा० - सुरभिवरवारिपडिपुण्णेहि जाव महया । असौ पाठी जीवाजीवाभिगमात् ( ३ | ४४६ ) वृत्तित्रयाच्च पूरितः । वृत्तित्रयेपि Jain Education International - कानि कानिचिद् विशेषणानि भिन्नानि वर्तन्ते । ५. जी० ३।४४७, ४४८ ॥ ६. सं पा०—पत्तेयं जाव अंजलि । ७. सं० पा० दाहि जहा पविसंतस्स भणिया जाव विहराहित्तिकट्टु | For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy