SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ४५६ तइओ वक्तारो कल्लं पाउप्पभाए' रथणीए फुल्लुप्पल-कमल-कोमलुम्मिलियंमि अहपंडुरे पहाए रत्तासोगप्पगास-किसुय-सुयमुह-गुंजद्धरागसरिसे कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता जाव' मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे णिसीयति, णिसीइत्ता सोलसदेवसहस्से, बत्तीसं रायवरसहस्से, सेणावइरयणे' गाहावइरयण वड्डइरयणे' पुरोहियरयणे, तिण्णि सठे सूयसए, अट्ठारस सेणि-प्पसेणीओ, अपणे य बहवे राईसरतलवर-'माडविय-कोडुविय-इब्भ सेटि-सेणावइ सत्थवाहप्पभिइयो सद्दावेइ, सद्दावेत्ता एवं वयासी-अभिजिए णं देवाणुप्पिया ! मए णियगबल-वीरिय' पुरिसक्कार-परक्कमेणं चुल्ल हिमवंतगिरिसागरमेराए केवल कप्पे भरहे वासे, तं तुब्भे गं देवाणुप्पिया ! मम महयारायाभिसेयं वियरह ।। १८६. तए णं ते सोलस देवसहस्सा जाव' सत्थवाहप्पभिइयो भरहेणं रण्णा एवं वुत्ता समाणा हद्वट्ठ-चित्तमाणंदिया नंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया करयलपरिग्गहियं दसण्णहं सिरसावत्तं मत्थए अंजलि कटु भरहस्स रण्णो एयमट्ठ सम्म विणएणं पडिसुणेति ।। १६०. तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव" अट्टमभत्तिए [अट्ठमभत्तं ?"] पडिजागरमाणे विहरइ ।। १६१. तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि आभिओग्गे देवे सद्दावेइ, सद्दावेत्ता एवं वयासि-खिप्पामेव भो देवाणुप्पिया ! विणीयाए रायहाणीए उत्तरपुरत्थिमे दिसीभाए एगं महं अभिसेयमंडवं विउव्वेह, विउव्वेत्ता मम एयमाणत्तियं पच्चप्पिणह ।। १६२. तए णं ते आभिओग्गा देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्टा जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुर्णेति, पडिसुणेत्ता विणीयाए रायहाणीए उत्तरपुरथिम दिसीभागं अवक्कमति, अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणंति", समोडणित्ता संखिज्जाई जोयणाई दंड णिसिरंति. तं जहा.- रयणाणं जाव रिटाणं अहाबायरे पोग्गले परिसा.ति. परिसाडेत्ता अहासुहमे पोग्गले परियादियंति, परियादित्ता १. सं० पा०—पाउप्पभाए जाव जलते। जं० ३१२०,१८२ । 'पडिजागरमाणे' इत्यर्ध२. जं० ३.६। क्रियापदस्थ कर्मापेक्षयापि 'अट्ठम भत्तं' इति ३.सं० पा०-सेणावहरयणे जाव पुरोहियरयणे। पाठो युक्तः स्यात् । ४. सं० पा०- तलवर जाव सत्यवाह । ६. आभियोगिए (प, ही)। ५. सं० पा०-वीरिय जाव केवलकणे। १०. जं० ३११६ । ६. जं० ३११८८ । ११. समोरणति (अ,क,ख,त्रि,प,ब,स); समवन७. जं० ३.२०१८२ न्ति (शावृ)। ८. पाठस्य पूर्वपद्धति यदि विचारयामः तदा १२. जी० ३१७ । 'अट्टमभत्तं' इति पाठो युक्तः स्यात् । द्रष्ट व्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy