SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ४४६ जंबुद्दीवपण्णत्ती भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ जाव' णमि-विणमीणं विज्जाहरराईणं अट्ठाहियमहामहिमं करेंति ॥ १४०. तए णं से दिवे चक्करयणे आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता' अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिबुडे दिव्वतुडियसहसण्णिणादेणं पूरेते चेव अंवरतल° उत्तरपुरस्थिमं दिसिं गंगादेवी भवणाभिमुहे पयाए यावि होत्या ॥ १४१. "तए णं से भरहे राया तं दिव्वं चक्करयणं उत्तरपुरस्थिमं दिसिं गंगादेवीभवणाभिमुहं पयातं पासइ, पासित्ता हट्टतुट्ठ-चित्तमाणदिए तहेव जाव जेणेव मंगाए देवीए भवणं तेणेव उवागच्छइ, उवागच्छित्ता गंगाए देवीए भवणस्स अदूरसामंते दुवालसजोयणायाम णवजोयणविच्छिण्णं वरणगरसरिच्छे विजयखंधावारणिवेसं करेइ, करेत्ता वड्डइरयणं सद्दावेइ सद्दावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया ! मम आवासं पोसहसालं च करेहि, करेत्ता ममेयमाणत्तियं पच्चप्पिणाहि ।। १४२. तए णं से वड्डइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हद्वतुटु-चित्तमाणदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता भरहस्स रण्णो आवसह पोसहसालं च करेइ, करेत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणति ।। १४३. तए णं से भरहे राया आभिसेक्काओ हत्थिरयणाओ पच्चोल्हइ, पच्चोरुहिता जेणेव पोसहसालं तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं अणुपविसइ अणुपविसित्ता पोसहसालं पमज्जइ, पमज्जित्ता दब्भसंथारगं संथरइ, संथरित्ता दब्भसंथारगं दुरुहइ, दुरुहिता गंगाए देवीए अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवणे ववगयमालावण्णगविलेवणे मिक्खित्तसत्थमुसले दब्भसंथारोवगए अट्ठमभत्तिए गंगादेवि मणसीकरेमाणे-मणसीकरेमाणे चिट्ठइ॥ १४४. तए गं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि गंगाए देवीए आसणं चलइ।। १४५. तए णं सा गंगा देवी आसणं चलियं पासइ, पासित्ता ओहिं पउंजइ, पउंजित्ता भरहं रायं ओहिणा आभोएइ. आभोएत्ता इमे एयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- उप्पन्ने खलु भो! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवटी, तं जीयमेयं तीयपच्चप्पन्नमणागयाणं गंगाणं देवीणं भरहाणं राईणं उवत्थाणियं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रण्णो उवत्थाणियं करेमित्तिक१ कुंभट्ठसहस्सं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य दुवे कणगसीहासणाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य १. जं० ३।२८, २६ । कुंभटुसहस्सं रयणचित्तं णाणामणिकणगरयण. २. सं० पा०--पडिणिक्खमित्ता जाव उत्तरपुर- भत्तिचित्ताणि य दुवे कणगसीहासणाई सेसं तं त्थिमं। चेद जाव महिमत्ति। ३. सा चेव (क, ख, त्रि, स); सं० पा०- ४.० ३.१५-१८ । सच्चेव सव्वा सिंधुदत्तन्वया जाव णवरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy