SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तइको वक्खारो णिसीइत्ता अट्ठारस सेणि-प्पसेणीओ सद्दावेइ, सद्दावेत्ता' एवं वयासीखिप्पामेव भो देवाणुप्पिया ! उस्सक उक्कर उक्किट्ठ अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाइइज्जकलियं अणेगतालायराणचरियं अणुद्धयमुइंग अमिलायमल्लदामं पमुइयपक्कोलिय-सपुरजणजाणवयं विजयवेजइयं सिंधूए देवीए अट्टाहियं महामहियं करेह, करेत्ता मम एयमाणत्तियं पच्चप्पिणह ॥ ____५६. तए णं ताओ अट्ठारस सेणि-प्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हठ्ठतुट्टाओ जाव अट्ठाहियं महामहिमं करेंति, करेत्ता तमाणत्तियं पच्चप्पिणंति ।। ६०. तए णं से दिव्वे चक्करयणे सिंधूए देवीए अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए आउघरसालओ' 'पडिणिक्खमइ, पडिणिक्खमित्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवडे दिव्वतडियसहसणिणादेणं परेंते चेव अंबरतलं उत्तरपरत्थिमं दिसि वेयड्ढपव्वयभिमुहे पयाए यावि होत्था । ६१. तए णं से भरहे राया तं दिव्वं चक्करयणं उत्तरपुरस्थिमंदिसि वेयड्ढपव्वयाभिमुहं पयातं चावि पासइ, पासित्ता हट्ठतु-चित्तमाणं दिए जाव' जेणेव वेयड्डपव्वए जेणेव वेयड्स्स पव्वयस्स दाहिणिल्ले णितंबे तेणेव उवागच्छइ, उवागच्छित्ता वेयडस्स पब्बयस्स दाहिणिल्ले णितंबे दुवालसजोयणायाम णवजोयणविच्छिण्णं वरणगरसरिच्छं विजयखंधा वारनिवेसं करेइ, करेत्ता' 'वड्डइरयणं सद्दावेइ, सद्दावेत्ता एवं वयासी -खिप्पामेव भो देवाणुप्पिया ! मम आवासं पोसहसालं च करेहि, करेत्ता ममेयमाणत्तियं पच्चप्पिणाहि ।। ६२. तए णं से वड्डइरयणे भरहेणं रण्णा एवं वृत्ते समाणे हट्टतुट्ठ-चित्तमाणदिए नंदिए पीइमाणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता भरहस्स रण्णो आवसहं पोसहसालं च करेइ, करेत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणति ।। ६३. तए णं से भरहे राया आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं अणुपविसइ, अणुप विसित्ता पोसहसालं पमज्जइ, पमज्जित्ता दम्भसंथारगं संथरइ, संथरित्ता दबभसंथारगं दुरुहइ, दुरुहित्ता वेयगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ, पगिहित्ता पोसहसालाए' पोसहिए बंभयारी उम्मुक्कमणिसुवण्ण ववगयमालावण्णगविलेवणे णिक्खित्तसत्थमुसले दम्भसंथारोवगए° अट्रमभत्तिए वेयगिरिकुमारं देवं मणसीकरेमाणे-मणसीकरेमाणे चिटइ।। ६४. तए णं तस्स भरहस्स रणो अट्ठमभत्तंसि परिणममाणंसि वेयड्डगिरिकुमारस्स देवस्स आसणं चलइ । एवं सिंधुगमो णेयवव्वो । पीइदाणं-आभिसेक्कं रयणालंकार" १. सं० पा०–सद्दावेत्ता जाध अट्ठाहियाए ५. सं० पा०-पोसहसालाए जाव अट्टमभत्तिए। ___ महामहिमाए। ६. ०३.५६ । २. सं० पा० --आउधरसालाओ तहेव जाव ७. भंडालंकारं (अ, ब, पुव); रयणालंकार उत्तरपुरस्थिमं। (पुवृपा); रत्नालङ्कारं-मुकुट मिति आवश्यक३. जं० ३.१५-१८ । चूणों तथैव दर्शनात् (शा); आवश्यकचूणों ४. सं० पा०--करेत्ता जाव वेयड्डगिरिकुमारस्स। (पृ० १६०) मउडालंकारे' इति पाठो दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy