SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती १५. तए णं से भरहे राया तं दिव्वं चक्करयणं गंगाए महाणईए दाहिणिल्लेणं कूलेणं पुरथिमं दिसि माहतित्याभिमुहं पयातं पासद, पासित्ता हट्ट' - चित्तमाणं दिए नंदिए पीइम परमसोमणस्सिए हरिसवसविसप्रमाण हियए कोडुंवियपुरिसे सहावेइ, सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह, हयगय रहपवरजोहक लियं चाउरंगिणि सेण्णं सण्णाहेह, एतमाणत्तियं पच्चप्पिणह || १६. तए णं ते कोडुंवियपुरिसा जाव' पच्चपिणंति !! १७. तए णं से भर हे राया जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जघरं अणुविस, अणुपविसित्ता समुत्तजालाकुलाभिरामे तत्र जाव' धवल - महामेहग्गिए इव गगण - दिप्पंत- रिक्ख तारागणाण मज्झे' ससिव्य पियदंसणे णरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता हय-गय-रह-पवरवाण-भड चडगर-पहकर संकुलाए सेना' पहियकित्ती जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हत्थरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकडगसण्णिभं गयवई गरवई दुरुढे ॥ १८. तए गं से भरहाहिवे परिंदे हारोत्ययसुकयरयवच्छे कुंडल उज्जोइयाणणे मउदित्तसिरए गरसीहे णरवई परदे णरवसमे मरुयरायवसभकप्पे अब्भहियरायतेयलच्छीए" दिप्पमाणे पसत्थमंगलसएहि संव्वमाणे जयसद्दकयालोए हुत्थिबंधवरगए संकोरंटमल्लदा मेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहि उद्धव्वमाणीहि उव्वमाणीहि जक्खसहस्ससंपरिवडे वेसमणे चैव धणवई अमरवइसण्णिभाए इड्डीए पहियकित्ती गंगाए महाणईए दाहिणिल्लेणं कूलेणं गामागर-नगर-खेड- कब्वड-मडंव-दोणमुह-पट्टणासम-संवाहसहस्समंडियं थिमियमेइणीयं वसुहं अभिजिणमाणे- अभिजिणमाणे अग्गाई वराई रयणाई पडिच्छमाणे- पडिच्छ्रमाणे तं दिव्वं चक्करयणं अणुगच्छमाणे अणुगच्छमाणे जोयणंतरियाहि वसहीहि वसमाणे वसमाणे जेणेव मागहतित्थे तेणेव उवागच्छइ, उवागच्छित्ता मागहतित्थस्स अदूरसामंते दुवालसजोयणायामं णवजोयणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारनिवेस करेइ, करेत्ता वढ्ढइरयणं सद्दावेइ, सहावेत्ता एवं वयासी - खिप्पामेव भो देवाप्पिया ! मम आवास पोसहसालं च करेहि, करेत्ता ममेयमाणत्तियं पच्चप्पिणाहि ॥ १६. तणं से वड्ढइरयणे भरहेणं रण्णा एवं वृत्ते समाणे हट्टतुट्ट-चित्तमादिए नंदिए पोमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामी ! तहत्ति आणाए विणणं वयणं पडिसुणेइ, पडिसुत्ता भरहस्स रण्णो आवलहं पोसहसालं च करेइ, करेत्ता एयमाणत्तियं खिप्पामेव पचप्पिणति ॥ २०. तए गं से भरहे राया अभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरहित्ता १. सं० पा०-हट्ठतुटु जाव हियए । २. जं ३१८,१५ । ३. जं० ३३६ । ४. सं० पा० इथ जाव सव्वि । ५. सार्द्धमिति शेषः (शावृ) । Jain Education International ६. मथुराय (त्रि, ही वृ ) । ७. अमहियरायलच्छीए ( अ, त्रि, ब ) । ८. मेतिणीयं ( अ, ब ) ६. सं० पा०पीइमाणे जाव अंजलि । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy