SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ४०० जंबुद्दीवपण्णत्ती अप्पेगइयाओ वंदणकलसहत्थगयाओ भिंगार-आदंस-थाल-पाति-सुपइट्टग'-वायकरग-रयणकरंड-पुप्फचंगेरी-मल्ल-वण्ण-चुण्ण'-गंधहत्थगयाओ वत्थ-आभरण-लोमहत्थयचंगेरी - पुप्फपडलहत्थगयाओ जाव' लोमहत्थगपडलहत्थगयाओ' अप्पेगइयाओ सीहासणहत्थगयाओ 'छत्त-चामर-हत्थगयाओ" तेल्लसमुग्गयहत्थगयाओ 'कोट्ठसमुग्गयहत्थगयाओ जाव सासवसमुग्गयहत्थगयाओ" । संगहणी गाहा---- तेल्ले कोट्ठसमुग्गे, पत्ते चोए य तगरमेला य । हरियाले हिंगुलए, मणोसिला सासवसमुग्गे ।।३।। अप्पेगइयाओ तालियंटहत्थगयाओ धूवकडुच्छयहत्थगयाओं भरहं रायाणं पिट्ठओ-पिट्ठओ अणुगच्छंति ॥ १२. तए णं से भरहे राया सव्विड्डीए" सव्व जुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्व विभूसाए सव्वविभूईए सव्ववत्थ-पुष्फ-गंध-मल्लालंकारविभूसाए सव्वतुरिय"-सहसण्णिणाएणं महया इड्डीए जाव" मया वरतुरिय"-जमगसमगपवाइएणं संख-पणव-पडह-भेरिझल्लरि-खरमुहि-मुरव' -मुइंग-दुंदुहिनिग्घोषणाइएणं जेणेव आउधरसाला तेणेव उवागच्छइ, उवागच्छित्ता आलोए चक्करयणस्स पणामं करेइ, करेत्ता जेणेव चक्करयणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थयं परामुसइ, परामुसित्ता चक्करयणं पमज्जइ, पमज्जित्ता दिवाए दगधाराए अब्भक्खेइ, अब्भक्खेत्ता सरसेणं गोसीसचंदणेणं अण लिपइ, अलिपित्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चिणइ, पुप्फारुहणं मल्ल-गंध-वण्ण-चुण्णवत्थारुहणं आभरणारुहणं करेइ, करेत्ता अच्छेहिं सहेहि सेतेहिं 'रययामएहि अच्छरसातंडुलेहि चक्करयणस्स पुरओ अट्ठ मंगलए आलिहइ, [तं जहा--सोत्थिय सिरिवच्छ १ सुपति? (अ,क,ख,त्रि,ब,स)। ८. आदर्शषु चिह्नाङ्कितः पाठो नास्ति, मसौ २. रयणकरंडग (क,ख,त्रि,स)। प्रमेयरत्नमञ्जूषाया आधारेण अस्माभिः ३.x (अ,ब)। संस्कृतं प्राकृतीकृत्य स्वीकृतः। हीरविजयवृत्ती ४. पुष्पचङ्गेरीत आरभ्य मालादिपदविशेषिता- अस्य पूर्णपाठस्य निर्देशोस्ति, ततश्च सङ्ग्रहणीस्तच्चङ्यों ज्ञातव्याः लोमहस्तकचङ्गेरी गाथाया उल्लेखोस्ति। तु साक्षादुपात्तास्ति (शा)। ६. कडेच्छुय (अ,ब,स) ; कडिच्छुय° (ख)। ५. यावत्करणात् अप्येककाः पुष्पपटलकमाल्य- १०. 'यक्त' इति गम्यम् । पटलक . चर्णपटलकगंधवस्त्राभरणसिद्वार्थक- ११. तुडिय (क,ख,त्रि,प,स)। हस्तगता वाच्याः (हीव); अस्यां वृत्ती १२. अत्र यावत्करणात् पूर्वोक्तानि युत्यादि पदानि वर्ण' इति पदं व्याख्यातं नास्ति, मूलपाठे महच्छब्दयुक्तानि वाच्यानि (प) । तस्वीकृतमस्ति, तेन 'वण्णपडलहत्थगयाओं' १३. तुडिय (क,ख,त्रि,प,स) इत्यपि वाच्यम् । १४. मुरज (प)। ६. लोमहत्थगया २ पडलहत्थगया (अ,त्रि,ब); १५. रयणमएहिं (अ) । ___ लोमहत्थगयाओ (क,ख,प)। १६. द्वयोरपि पदयोः पूर्वपदस्य दीर्घान्तता प्राकृत. ७. ४ (त्रि,प,स,हीवृ)। स्वात् (ही)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy