SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ४०२ जंबुद्दीवपण्णत्ती १५८. तीसे णं समाए पढमे तिभाए रायधम्म' 'जायतेए° धम्मचरणे य वोच्छिज्जिस्सइ॥ १५६. तीसे णं समाए मज्झिम-पच्छिमेसु तिभागेसु' भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिज्जे भूमिभागे भविस्सइ, सो चेव गमो णेयव्वो', णाणत्तं-दो धणुसहस्साई उड्ढं उच्चत्तेणं, तेसिं च मणुयाणं चउसद्धि पिट्टिकरंडगा, चउत्थभत्तस्स आहारत्थे समुप्पज्जिस्सइ, ठिई पलिओवमं, एगूणासीइं राइंदियाई सारक्खिस्संति संगोवेस्संति जाव देवलोगपरिग्गहिया णं ते मणुया पण्णत्ता समणाउसो ? १६०. "तीसे णं समाए दोहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अणंतेहि वण्णपज्जवेहि अणंतेहि गंधपज्जवेहि अणंतेहिं रसपज्जवेहि अणंतेहिं फासपज्जवेहि अणंतेहिं संघयणपज्जवेहिं अणंतेहिं संठागपज्जवेहिं अणंतेहिं उच्चत्तपज्जवेहि अणतेहिं आउपज्जवेहि अणंतेहि गरुयलहुयपज्जवेहि अणंतेहिं अगस्यलहुयपज्जवेहिं अणंतेहिं उदाणकम्म-वल-वीरिय-पुरिसक्कार-परक्कमपज्जवेहि अणंतगुणपरिवड्ढीए परिवड्ढेमाणेपरिवड्ढेमाणे, एत्थ णं सुसमाणामं समा काले पडिवज्जिस्सइ समणाउसो! ।।। १६१. जंबुद्दीवे णं भंते ! दीवे आगमेस्साए उस्सप्पिणीए सुसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिज्जे भूमिभागे भविस्सइ, से जहाणामए आलिंगपुक्ख रेइ वा, तं चेव जं सुसमसुसमाए पुन्ववणियं', णवरं-णाणत्तं चउधणुसहस्समूसिया एगे अट्ठाबीसे पिढिकरंडुकसए छट्ठभत्तस्स आहारठे, चउसट्टि राइंदियाइं सारक्खिस्संति, दो पलिओवमाइं आऊ, सेसं तं चेव ।। १६२. तीसे णं समाए चउविवहा मणुस्सा अणुसज्जिस्संति, तं जहा-एका पउरजंघा कुसुमा सुसमणा ॥ १६३. "तीसे णं समाए तिहि सागरोवमकोडाकोडिहि काले वीइक्कते अणंतेहिं वण्णपज्जवेहि अणंतेहिं गंधपज्जवेहिं अणंतेहिं रसपज्जवेहिं अणंतेहिं फासपज्जवेहि अणंतेहिं संघयणपज्जवेहिं अणंतेहिं संठाणपज्जवेहि अणतेहिं उच्चत्तपज्जवेहि अणंतेहिं आउपज्जवेहिं अणंतेहि गरुयलहुयपज्जवेहिं अणंतेहिं अगरुयल हुयपज्जवेहिं अणंतेहिं उट्ठाण-कम्म-बलवीरिय-पूरिसक्कार-परक्कमपज्जवेहिं अणंतगणपरिवड्ढीए परिवडढेमाणे-परिवडढेमाणे, एत्थ णं सुसमसुसमाणामं समा काले पडिवज्जिस्सइ समणाउसो ! ।। १६४. जंबुद्दीवे णं भंते ! दीवे भरहे वासे इमीसे उस्स प्पिणीए सुसमसुसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ ? गोयमा ! १. सं० पा०-राययम्मे जाव धम्मचरणे । यावत्करणात तुलामध्यन्यायेन मध्यग्रहणे आद्यन्तयोग्रहणमितिन्यायात् राजधर्मस्योभयोः पार्श्ववत्तिनां गणधर्मपाषण्डजाततेजसामुपादानं कार्य तेषामपि तत्र व्युच्छेत्स्यमानत्यात् २. सं० पाo.-तिभागेसु जा पढममज्झिमेसु वत्तध्वया ओसप्पिणीए सा भाणियव्वा । ३. जं० २१७-५० । ४. सं० पा०—सुसमा तहेव । ५. जं० २१७-५० । ६. सं० पा०--सुसमासुसमावि तहेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy