SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ३६० जंबुद्दीवपण्णत्ती चुए चइत्ता गम्भं वक्कते, उत्तरासाढाहिं जाए, उत्तरासाढाहिं रायाभिसेयं पत्ते, उत्तरासाढाहि मुंडे भवित्ता अगाराओ' अणगारियं पव्वइए, उत्तरासाढाहिं अणते अणुत्तरे णिव्वाधाए णिरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने, अभीइणा परिणिन्वुए। ८६- उसभे णं अरहा कोसलिए वज्जरिसहनारायसंघयणे समचउरंससंठाणसंठिए पंच धणुसयाई उड्ढं उच्चत्तेणं होत्था ॥ ८७. उसभे णं अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमज्झावसित्ता', तेवढि पुव्वसयसहस्साई रज्जवासमज्झावसित्ता, तेसीइं पुव्वसयसहस्साई अगारवासमज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए। ८८. उसभे णं अरहा कोसलिए एग वाससहस्सं छ उमत्थपरियायं पाउणित्ता, एगं पुन्वसयसहस्सं वाससहस्सूणं केवलिपरियायं पाउणित्ता, एगं पुव्वसयसहस्सं बहुपडिपुण्णं सामण्णपरियायं पाउणित्ता, चउरासीई पुव्वसयसहस्साइं सव्वाउयं पाल इत्ता जेसे हेमंताणं तच्चे मासे पंचमे पवखे माहवहुले, तस्स गं माहवहुलस्स तेरसीपक्खेणं दसहि अणगारसहर से हिं सद्धि संपरिवुडे अट्ठावयसेलसिहरंसि चोद्दस मेणं भत्तेणं अपाणएणं संपलियंकणिसण्णे पुवण्हकालसमयंसि अभीइणा णक्खत्तेणं जोगमुवागएणं सुसमदूसमाए समाए एगुणणउतीहि पक्खे हिं सेसेहि कालगए वीइक्कते" 'समुज्जाए छिण्णजाइ-जरा-मरणबंधणे सिद्धे बुद्धे मुत्ते अंतकडे परिनिव्वुडे° सव्वदुक्खप्पहीणे ।। ८६. जं समयं च णं उसभे अरहा कोसलिए कालगए वीइक्कंते समुज्जाए छिण्णजाइजरा-मरण-बंधणे सिद्धे बुद्धे मुत्ते अंतकडे परिनिव्वुडे सव्वदुक्खप्पहीणे, तं समयं च णं सक्कस्स देविदस्स देवरगो आसणे चलिए। ६०. तए णं से सक्के देविदे देवराया आसणं चलियं पासइ, पासित्ता ओहिं पउंजइ, पउंजित्ता भयवं तित्थयरं ओहिणा आभोएइ, आभोएत्ता एवं क्यासी - परिणिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उसहे अरहा कोसलिए, तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविदाणं देवराईण तित्थगराणं परिनिव्वाणमहिम करेत्तए, तं गच्छामि णं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्ति कटु एवं वंदइ णमंसइ, वंदित्ता णमंसित्ता चउरासीईए सामाणियसाहस्सीहिं. तायत्तीसाए तावत्तीसएहि, चउहिं लोगपालेहि •अहिं अग्गमहिसीहिं सपरिवाराहि तिहि परिसाहिं सहि अणिएहि सत्तहि अणियाहिवईहिं च उहिं चउरासीईहिं आयरक्खदेवसाहस्सीहिं, अण्णेहि य वहूहिं सोहम्मकप्पवासीहिं वेमाणिएहिं देवेहिं देवी हि य सद्धि संपरिवुडे ताए उक्किट्ठाए" "तुरियाए चवलाए चंडाए १. आकाराओ (ब)। ७. सं० पा०.-वीइक्कते जाव सव्वदुक्खप्पहीणे। २.सं० पा०--अणंते जाव समुप्पन्ने । ८ जीवमेतं (अ,ब)। ३. °मज्झेवसित्ता (ख,त्रि,प,स) सर्वत्र । ६. तायत्तीस एहिं (त्रि,प,स)। ४. °स्सूणग (अ,क,ख,ब,स)। १०. सं० पा०----लोगपालेहि जाव चहि । ५. °णउतिहिं (अ,ब); णउएहि (त्रि,प)। ११. सं० पा०--उक्किद्राए जाव तिरियमसंखे. ६. x (अ,ब)। ज्जाणं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy