SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ छत्तीसइमं समुग्घायपयं गोयमा ! पंच समुग्घाया पण्णत्ता, तं जहा—वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्वियसमुग्घाए तेयासमुग्धाए, णवरं-मणूसाणं सत्तविहे समुग्घाए पण्णत्ते, तं जहा-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियस मुग्घाए वेउव्वियसमुग्घाए तेयासमुग्घाए आहारगसमुग्घाए केवलिसमुग्घाए । एगत्तेणं अतीताइसमुग्घाय-पदं ८. एगमेगस्स णं भंते ! जेरझ्यस्स केवतिया वेदणास मुग्घाया अतीता? गोयमा ! अणंता । केवतिया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ णत्थि । जस्सत्थि जहण्णणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा । एवं असुरकुमारस्स वि, णिरंतरं जाव वेमाणियस्स । एवं जाव तेयगसमुग्धाए। एवं एते पंच चउवीसा दंडगा॥ 8 एगमेगस्सणं भंते! णरइयस्स केवतिया आहारगसमग्घाया अतीता? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहण्णेणं एक्को वा दो वा, उक्कोसेणं तिण्णि । केवतिया पुरेक्खडा ? कस्सइ अत्थि कस्सइ पत्थि । जस्सत्थि जहण्णेणं एक्को वा दो वा तिणि वा, उक्कोसेणं चत्तारि । एवं णिरंतरं जाव वेमाणियस्स, नवरं १०. "एगमेगस्स णं भंते ! मणूसस्स केवतिया आहारगसमुग्धाया अतीता ? गोयमा ! कस्सइ अस्थि कस्सइ णत्थि । जस्सस्थि जहण्णेणं एक्को वा दो वा तिणि वा, उक्कोसेणं चत्तारि । केवतिया पुरेक्खडा ? कस्सइ' अस्थि कस्सइ णत्थि । जस्सत्थि जहण्णेणं एक्को वा दो वा तिपिण वा, उक्कोसेणं चत्तारि ॥ ११. एगमेगस्स णं भंते ! रइयस्स केवतिया केवलिसमग्घया अतीता ? गोयमा ! णत्थि । केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि एक्को। एवं जाव वेमाणियस्स, णवरं-मणूसस्स अतीता कस्सइ अत्थि कस्सइ णत्थि। जस्सत्थि एक्को । एवं पुरेक्खडा वि।। पुहत्तेणं अतीताइसमुग्घाय-पदं - १२. णेरइयाणं भंते ! केवतिया वेदणासमुग्घाया अतीता ? गोयमा ! अणंता । केवतिया पुरेक्खडा? गोयमा ! अगता। एवं जाव वेमाणियाणं । एवं जाव तेयगसमग्घाए। एवं एते विपच चउवीसादडगा। १३. णेरइयाणं भंते । केवतिया आहारगसमुग्घाया अतीता? गोयमा ! असंखेज्जा। केवतिया पुरेक्खडा? गोयमा ! असंखेज्जा । एवं जाव वेमाणियाणं, णवरं-वणप्फइकाइयाणं मणसाण य इमं णाणतं १४. वणप्फइकाइयाणं भंते ! केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! अणंता। मणूसाणं भंते ! केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! सिय संखेज्जा सिय असंखेज्जा। एवं पुरेक्खडा वि ॥ संपा-मणूसस्स अतीता वि पुरेक्खडा वि जहा गेरइयस्स पुरेक्खडा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003571
Book TitleAgam 15 Upang 04 Pragnapana Sutra Pannavanna Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages745
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy