SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १६ पृ० ११६ "एवं जहा उपवाइए तहा भाणियवं" इति एवं यथा औपपातिके अन्थे तथा वक्तव्यम् । तच्च एवं पृ० २८८ इत्यादिरूपा धर्मकथाऔपपातिकग्रन्थादवसेया जंबुद्दीवपण्णत्ती २१६५ एवं जाव णिग्गच्छद जहा ओवधाइए जाव आउल बोलबहुलं २२८३ एवं जहा ओधवाइए सच्चेव अणगारवष्णओ जाव उडढं जाण ३३१७८ एवं ओववाइयगमेणं जाव तस्स जंबुद्दीवपण्णत्ती वृत्ति शा० ०० पत्र १४ "वष्णओ" त्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिकोपाङ्गप्रसिद्ध: समस्तोपि वर्ण को द्रष्टव्यः चिरातीतमित्यादिर्वग कस्तत्परिक्षेपि बनवण्डवर्णकसहितऔपपातिकतोऽवसेयः "वणओ" त्ति अन राजा "मयामिवन्तमहन्ते" स्थादिको राज्ञाश्च "सुकु. मालपाणिपाये' त्यादिको वर्णक: प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः यथा च समवसरणवर्णकं तथीपपातिकथादवसे यं "तए णं मिहिलाए णयरीए सिंघाडगे" त्यादिक "जाव" पंजलिउडा पज्जवासंती" ति पर्यन्तमोपपातिकगतमवगन्तव्यम् ......... एवोपाङ्गादवगन्तव्यमिति शा. वृ० पत्र १४३ "यथोपपातिके" एवं यथा प्रथमोपाङ्गे ............ निपात:, औपपातिक गमश्चार्य शा. वृ० पत्र १५४ यथोपपातिके सर्वोऽणगारवर्णकस्तथाऽत्रापि वाच्यः शा. वृ० पत्र १५५ कियद्यावदित्याह-ऊर्ध्वजानुनी येषां ते ऊर्वजानव: ..........."अत्र यावत्पद संग्राह्यः "अप्पेगइया दोमासपरिआया" इत्यादिक: औपपातिकग्रन्थो विस्तर भयान्न लिखित इत्यवसेयम् शा० ३० पत्र २६४ एवमुक्तक्रमेण औषपातिकगमेन-प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वाः शा. वृ० पत्र ३२५ वृक्षवर्णन प्रथमोपाङ्गतो ऽवसेयम् सूरपण्णत्ती वृत्ति यावच्छब्देनीपपातिकग्रन्थ प्रतिपादितः समस्तोपि वर्णक: आइन्मजणसमूहा" इत्या दिको द्रष्टव्य: पत्र २ तस्यापि चैत्यस्य वर्णको वक्तव्यः स चौपपातिकग्रन्थादवसेयः पत्र २ तस्य राज्ञः तस्याश्च देव्या औपपातिकमन्थोक्तो वर्णकोऽभिधातव्य: पत्र २ समवसरणवर्णनं च भगवत औपपातिक ग्रन्थादवसेयम् पत्र ३ "बहवे उगा भोगा" इत्याद्यापपातिकभन्यो वक्तम पत्र अत्र यावच्छन्दादिदमौषपातिकग्रन्थोक्तं द्रष्टव्यम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003570
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Jivajivabhigame Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages639
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy