________________
रायपसेगइयं जाणू, कणगामया ऊरू, कणगामईओ गायलट्ठीओ, 'तवणिज्जमईओ नाभीओ, रिट्ठामईओ रोमराईओ, तवणिज्जमया चूचुया", तवणिज्जमया सिरिवच्छा', सिलप्पवालमया ओट्ठा, फालियामया दंता, तवणिज्जमईओ जीहायो, तवणिज्जमया' तालुया, कणगामईओ नासिगाओ अंतोलोहियक्खपडिसेगाओ, अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि', 'रिट्ठामईओ ताराओ', रिद्वामयाणि अच्छिपत्ताणि, रिद्वामईओ भमुहाओ, कणगामया कवोला', कणगामया सवणा, कणगामईओ णिडालपट्टियाओ, वइरामईओ सीसघडीओ, तवणिज्जमईओ केसंतकेसभूमीओ, रिट्ठामया उवरिमुद्धया ।।
२५५. तासि णं जिणपडिमाणं पिट्ठतो पत्तेयं पत्तेयं छत्तधारगपडिमाओ पण्णत्ताओ। ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगासाइं सकोरंटमल्लदाम-धवलाई आयवताई सलील 'धारेमाणीओ-धारेमाणीओ" चिट्ठति ।।
२५६. तासि णं जिणपडिमाणं उभओ पासे 'दो दो" चामरधारपडिमाओ° पण्णत्ताओ। ताओ णं चामरधारपडिमाओ चंदप्पह-बइर-वेरुलिय-नानामणिरयणखचियचित्तदंडाओ" 'सुहम रययदीहवालाओ संखककंददगरयअमयमहियफेणपुंजसन्निगासाओ'१२ 'धवलाओ चामराओ"३ 'गहाय सलील वीजेमाणोओ 'सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ५॥
२५७. तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमाओ 'जक्खपडिमाओ भूयपडिमाओ" कुंडधारपडिमाओ संनिखित्ताओ चिट्ठति-सब्बरयणामईओ अच्छाओ १. तवणिज्जमया चुच्च्या तवणिज्जामईओ द्वे' इति व्याख्यातमस्ति, अनेन 'दो दो' इति नाभीओ रिद्वामईओ रोमराईओ (क, ख, पाठः सङ्गच्छते। द्रष्टव्यम्-जीवाजीवाग, घ, च, छ) ।
भिगमस्य ३।४१७ सूत्रस्य पादटिप्पणम् । २. अतः परं जीवाजीवाभिगमे (३।४१५) अत्र १०. धारग" (क, ख, ग, घ)।
एष पाठो विद्यते -'कणगमईओ बाहाओ, ११. गाणामणिकणगरयणविमलमहरिहतवगिज्जू - कणगमईओ पासाओ, कणगमईओ गीवाओ, जलविचित्तदडाओ चिल्लियाओ (क, ख, ग, रिट्ठामए मंसू।
घ, च, छ)। ३. तवणिज्जा" (च,छ)।
१२. संखंककुंदगरयअमयमहियफेणपुंजसन्निगासाओ ४. 'सेगाओ (च, छ)।
___ सुहुमरययदीहवालाओ (क,ख,ग,ध,च,छ) ।
१३. x (क, ख, ग, घ, च, छ)। ६. x (क, ख, ग, घ, च, छ) ।
१४. सलीलं उधारेमाणीतो २ (क, ख, ग, घ); ७. दामाई (च, छ)। वृत्ती एकवचनं व्याख्यातम् । सलीलं धारेमाणीओ २ (च, छ)। स्वीकृतपाठः ८. उधारेमाणीओ-उधारेमाणीओ (क, ख, ग, घ वृत्त्यनुसारी वर्तते । जीवाजीवाभिगम- (३।
४१७) सूत्रपि एष एव पाठः स्वीकृतोस्ति । ६. पत्तेयं पत्तेयं (क, ख, ग, घ, च, छ); मूल- १५. x (क, ख, ग, घ, च, छ) 1 पाठः वृत्त्याधारेण स्वीकृतः । पूर्ववर्ती पत्तेयं १६. भूयपडिमाओ जक्खपडिमाओ (क, ख, ग, घ, पत्तेयं' इति पाठस्य 'एकका' इति व्याख्यात- च, छ)। मस्ति । अत्र 'प्रत्येकम् उभयोः पाश्वयोः 'द्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org