SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ओवाइयं खेलोसहिपत्ता 'अप्पेगइया जल्लोसहिपत्ता अप्पेगइया विप्पोसहिपत्ता अप्पेगइया आमोसहिपत्ता अप्पेगइया सव्वोसहिपत्ता" अप्पेगइया कोट्ठबुद्धी अप्पेगइया वीयबुद्धी अप्पेगइया पडबुद्धी अप्पेगइया पयाणुसारी' अप्पेगइया संभिण्णसोया अप्पेगइया खीरासवा अप्पेगइया महुयासवा अप्पेगइया सप्पियासवा अप्पेगइया अक्खीणमहाणसिया' अप्पेगइया उज्जूमई अप्पेगइया विउलमई अप्पेगइया विउव्वणिडिढपत्ता अप्पेगइया चारणा अप्पेगइया विज्जाहरा अप्पेगइया आगासाइवाई अप्पेगइया कणगावलिं तवोकम्म पडिवण्णा' अप्पेगइया एगावलि तवोकम्म पडिवण्णा अप्पेगइया खुडागं सीहनिक्की लियं तवोकम्म पडिवण्णा अप्पेगइया महालयं सीहणिक्कीलियं तवोकम्म पडिवण्णा अप्पेगइया भद्दपडिम तवोकम्म पडिवण्णा अप्पेगइया महाभद्दपडिमं तवोकम्म पडिवण्णा अप्पेगइया सव्वओभद्दपडिमं तवोकम्म पडिवण्णा अप्पेगइया आयं विलवद्धमाणं तवोकम्मं पडिवण्णा अप्पेगइया मासियं भिक्खुपडिम पडिवण्णा अप्पेगइया दोमासियं भिक्खुपडिमं पडिवण्णा अप्पेगइया तेमासियं भिक्खुप डिम पडिवण्णा जाव अप्पेगइया सत्तमासियं भिक्खुपडिम पडिवण्णा अप्पेगइया पढमसत्तराइंदियं भिक्खुपडिम पडिवण्णा अप्पेगइया वीयसत्तराइंदियं भिक्खुपडिम पडिवण्णा अप्पेगइया तच्चसत्तराइंदियं भिक्खुपडिम पडिवण्णा अप्पेगइया राईदियं भिक्खुपडिम पडिवण्णा अप्पेगइया एगराइयं भिक्खुपडिम पडिवण्णा अप्पेगइया सत्तसत्तमियं भिक्खुपडिम पडिवण्णा अप्पेगइया अट्ठअट्ठमियं भिक्खुपडिमं पडिवण्णा अप्पेगइया गवणवमियं भिक्खुपडिम पडिवण्णा अप्पेगइया दसदसमियं भिवखुपडिमं पडिवण्णा' अप्पेगइया खुडियं मोयप डिमं पडिवण्णा अप्पेग़इया महल्लियं १. एवं जल्लोसहिपत्ता विप्पोसहिपत्ता आमोसहि- वृत्तो एकादश्या: प्रतिमाया व्याख्या इत्थमस्तिपत्ता सम्वोसहिपत्ता (क, ग)। एकादशी अहोरात्रप्रमाणा-अहोरात्रिकी। २. पयाणुसार (क, ख) । द्वादश्या व्याख्या तत्रैवेत्थमस्तिएकरात्रि३. 'महाणसीया (वृ)। दिवा- एकरात्रिप्रमामा । अत्र रात्रिदिवा ४. आगासाबासी (क, ख) । शब्दादपि रात्रिरेव ग्राह्या, अन्यथा एक५. पडिवण्णगा (वृ)। रात्रिकी इत्यस्य विरोधात् ।' अत्र वृत्तिकृता ६. "वद्धमाणकं (क, ख)। द्वितीयः पाठः समीचीनो नोपलब्ध इति प्रति७,८. अहोराइंदियं (क, ख, ग)। एक्कराइंदियं भाति । इत्थं प्रतीयते क्वचिद् 'अहो' शब्द (क, ख, ग); अर्थदृष्ट्या उभावपि पाठौ न । आसीत् क्वचिच्च 'दिवा'। प्रतिलिपिषु जायसंगच्छेते । प्रथमे पाठे 'अहो' 'दियं' द्वावपि मानासु द्वयोरेक त्रयोगो जातः । तथैव 'राइयं' शब्दौ दिवसवाचिनो स्तः। द्वितीये पाठे दियं' इत्यत्रापि पूर्वप्रतिमाया: 'राइंदियं' पाठानुसृतिशब्दोधिकोस्ति । तेनास्माभिर्वत्तिगतः पाठः र्जाता। स्वीकृतः । एकादश्या: प्रतिमायाः कृते राई 8. क्वचिदिहस्थाने-भद्रा सुभद्रा महाभद्रा सर्वतोदियं' तथा द्वादश्या: प्रतिमायाः कृते एगराइयं' भद्रा भद्रोत्तराश्च भिक्षुप्रतिमाः पठ्यन्ते, तदनु सारी पाठ इत्थं जायते-'भद्दपडिम पडिवण्णा पाठो लभ्यते । समवायाङ्ग (१२११) उक्त- सुभद्दपडिम पडिवण्णा महाभपडिम पडिवण्णा प्रतिमयोः कृते 'अहोराइया' तथा 'एगराइया' सबओभद्दपडिमं पडिवण्णा भददुत्तरपडिम पाठः प्राप्यते । दशाश्रुतस्कन्ध (७।३१,३२) पडिवण्णा ।' (व)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003568
Book TitleAgam 12 Upang 01 Aupapatik Sutra Ovaiyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages412
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aupapatik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy