SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ओदाइय-पयरणं कंदप्पिय-उववाय-पवं ६५. से जे इमे गामागर'-•णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडंवपट्टणासम-संबाह-सण्णिवेसेसु पन्वइया समणा भवंति, तं जहा-कंदप्पिया कुक्कुइया मोहरिया गीयरइप्पिया नच्चणसीला । ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता' कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएस देवेसु देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई, "तहि तेसिं ठिई, तहि तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णता ? गोयमा ! पलिओवमं वाससयसहस्समब्भहियं ठिई पण्णत्ता । अस्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा? हंता अस्थि । तेणं भंते ! देवा परलोगस्स आराहगा? णो इणठे समठे ।। परिवायग-चरिया-पदं ६६. से जे इमे गामागर'-•णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडब-पट्टणासमसंवाह-सण्णिवेसेसु परिव्वाया भवंति, तं जहा–संखा जोगी काविला भिउव्वा हंसा परमहंसा बहुउदगा कुलिव्वया कण्हपरिवाया। तत्थ खलु इमे अट्ठ माहणपरिवाया भवंति, तं जहा कंड य करकंटे य, अंबडे य परासरे । कण्हे दीवायाणे चेव, देवगुत्ते य नारए ॥१॥ तत्थ खलु इमे अट्ठ खत्तिय-परिवाया भवंति, तं जहासीलई मसिंहारे, नग्गई भग्गई ति य । विदेहे राया, रामे बले ति य ॥२॥ ६७. ते णं परिब्वाया रिउवेद-यजुब्वेद-सामवेद-अहव्वणवेद-इतिहासपंचमाणं निघंटछट्ठाणं संगोवंगाणं सरहस्साणं च उण्हं वेदाणं सारगा पारगा धारगा सडंगवी सठितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहूसु 'बभण्णएसु य सत्थेसु" सुपरिणिट्ठिया यावि होत्था ।।। ६८. ते णं परिवाया दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणा पण्णवेमाणा परूवेमागा विहरंति । जंणं अम्हं किं चि असुई भवइ तंणं उदएण य मट्टियाए य पक्खालियं समाणं सुई भबइ। एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभिसेयजलयूयप्पाणो अविग्घेणं सग्गं गमिस्सामो॥ E. तेसि णं परिव्वायाणं णो कप्पइ अगडं वा तलायं वा नई वा वावि वा पुक्खरिणि वा दीहियं वा गुंजा लियं वा सरं वा सागरं वा ओगाहित्तए, णपणत्थ अद्धाणगमणेणं ॥ १००. (तेसि णं परिवायाणं ?) णो कप्पइ सगडं वा" 'रहं वा जाणं वा जुग्गं वा १. सं० पा०-गामागर जाव सण्णिवेसेसु । ६. कन्ने (क) २. अपडिक्कता (ख)। ७. समंहारे (क); ससिहारे (ग) । ३. सं० पा०-सेसं तं चेव भवरं पलिओवमं ८. वाचनान्तरे...-परिवायएसु य नएसु (व) । वाससयसहस्समब्भहियाई ठिई।। ६. सरिसं (वृपा)। ४. सं० पा०-गामागर जाव सण्णिवेसेस । १०. सं० पा०-सगडं वा जाव संदमाणियं । ५. कुडिव्वया (ख, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003568
Book TitleAgam 12 Upang 01 Aupapatik Sutra Ovaiyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages412
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aupapatik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy