________________
४४२
उवासगदसाओ
११. तए णं समणे भगवं महावीरे चुलणीपियस्स गाहावइस्स तीसे य महइमहा
लियाए परिसाए जाव' धम्म परिकहेइ ।। १२. परिसा पडिगया, राया य गए । चुलणीपियस्स गिहिधम्म-पडिवत्ति-पदं १३. तए ण से चुलगीपिता गाहावई समणस्स भगवनो महावो रस्स अंतिए धम्म
सोच्चा निसम्म हट्टतुट्ठ-चित्तमाणदिए पोइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए उठाए उट्ठइ, उद्वेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिण करइ, करेत्ता वदइ णमसइ, वदित्ता णमसित्ता एवं बयासी - सद्दहामि ण भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निगंथ पावयणं, रोएमि णं भंते ! निग्गथं पावयणं, अब्भुट्ठमि पं भते ! निगथ पावयणं । एवमेयं भते ! तहमेयं भंते ! अवितहमेयं भते ! असदिद्धमेयं भंते ! इच्छियमयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पांडाच्छयमेयं भते । स जहेय तुम्भे वदह । जहा णं देवाणुप्पियाणं अंतिए वहवे राईसर-तलवर-माउंवियकोडुबिय-इन्भ-सेटि-सेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगाराम्रो अणगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुंडे भवित्ता अगारामा अणगारियं पव्व इत्तए । अहं ण देवाणुप्पियाण अतिए पंचाणुव्वइयं सत्तसिक्खावइयं -दुवालसविहं सावगधम्म पडिवज्जिस्सामि ।
अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ १४. तए णं से चुलणीपिता गाहावई समणस्स भगवो महावीरस्स अंतिए' सावय
धम्म पडिवज्जइ॥ भगवनो जणवयविहार-पदं १५. तए णं समणे भगवं महावीरे अण्णदा कदाइ वाणारसोए नयरीए कोट्टयानो
चेइयानो पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ।। चलणोपियस्स समणोवासग-चरिया-पदं १६. तए णं से चुलणीपिता समणोवासए जाए-अभिगयजीवाजीवे जाव' समणे
निग्गथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबलपायछणेणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे विहरइ॥
३. उवा० ११५५।
१. प्रो० सू० ७१-७७ ।। २. पू०.-उवा० ११२४-५३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org