________________
४४८
उवासगदसाओ
४१. तए णं से देवे चुलणी पियं समणो वासयं अभीयं जाव' पासइ, पासित्ता दोच्च
पि तच्च पि चुलणीपियं समणोवासयं एवं वयासी-हंभो ! चुलणी पिता ! समणोवासया ! •जाव' जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अहं अज्ज जा इमा माया भद्दा सत्थवाही देवतं गुरु जणणी दुक्कर-दुक्करकारिया, तं सानो गिहारो नीणेमि, नीणेत्ता तव अग्गो घाएमि, घाएत्ता तो मससोल्ले करेमि, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेमि, अहहेत्ता तव गायं मसेण य सोणिरण य प्राइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो' ववरो
विज्जसि ॥ चुलणीपियस्स कोलाहल-पदं ४२. तए णं तस्स चुलणीपियस्स समणोवासयस्स तेण देवेणं दोच्चं पि तच्च पि एवं
वृत्तस्स समाणस्स इमेयारूवे अज्झथिए चितिए पथिए मणोगए संकप्पे समुप्पज्जित्था -- अहो णं इमे पुरिसे अणारिए प्रणारियबुद्धी प्रणारियाई पावाई कम्माई समाचरति', 'जे णं ममं जेटुं पुत्तं सानो गिहामो नीणे इ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता' 'तो मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाह्यसि अद्दहेइ, अहहेत्ता ममं मायं मयेण य सोगिएण य ग्राईचइ, 'जे णं मम" मज्झिम पुत्तं साओ गिहाम्रो नीणेइ, नोणेत्ता मम अग्गो घाएइ, धाएत्ता तो मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाह्यसि अद्दहेइ, अहहेत्ता मम गायं मंसेण य° सोणिरण य प्राइंचइ, जे णं मम कणीयसं पुत्तं साओ गिहाओ'' 'नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता तो मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडायंसि अहहेइ, अदहेत्ता ममं गायं मसेण य सोणिएण य° प्राइंचइ, जा वि य णं इमा' मम माया भन्दा सत्थवाही देवतं 'गुरु-जणणी'? दुक्कर-दुक्करकारिया, तं पि य णं इच्छइ" सामो गिहाओ नीणेत्ता मम अग्गो घाएत्तए-तं सेयं खलु मम एयं पुरिसं गिण्हित्तए
१. उवा० १२४ ।
७. सं० पा० --धाएत्ता जहा कयं तहा विचितेइ २. सं० पा०–समगोवासया तहेव जाव बवरो- जाव गायं । विज्जसि ।
८. जेणेव मम (क, ख, ग, घ)। ३. उवा० २।२२।
६. सं० पा०-गिहाओ जाव सोणिएण। ४. सं० पा०-इमेयारूवे जाव समुप्पज्जित्था । १०. सं० पा०.--गिहाओ तहेव जाव आइंचद्द । ५. समातरति (क, ग); समायरइ (ख, )। ११. इमं (ख)। ६. जेण (ग)।
१२. गुरु जणणी (क, ख, ग, घ)। १३. इच्छेति (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org