________________
२६२
नायाधम्मकहाओ
७५. तए णं से तेयलिपुत्ते महइमहालियं सिलं गीवाए बंधइ, बंधित्ता अत्थाहमतारम
पोरिसीयंसि उदगंसि अप्पाणं मुयइ । तत्थ वि से थाहे जाए। ७६. तए णं से तेयलिपुत्ते सुक्कंसि तणकूडंसि अगणिकायं पक्खिवइ, पक्खिवित्ता
अप्पाणं मुयइ। तत्थ वि य से अगणिकाए विज्झाए।
१. प्रावश्यकचूर्णों (पृष्ठ ४६६,५००) समुद्धृते
प्रस्तुताध्ययने अरण्यगमनस्य निर्देशोऽस्ति । तथा अन्योपि क्रमभेदो वर्तते। स च अतीव मननीयोस्ति, यथाताहे तणकूडे अग्गि दातुं पविट्ठी, तत्थवि न उज्झति, ताहे अवि पविसति, तत्थ पुरतो छिण्णगिरिसिहरकंदरप्पवाते पिट्टतो कपेमाणेव मेदिणितलं आकडढंतव्य पादवगणे विफोडेमाणेच अंबरतलं सव्वतमोरासिव्व पिडिते पच्चक्खमिव सतं कतंते भीमे भीमारवं करेंते महावारणे समुट्ठिते, दोसु चक्खुनिवातेसु पयं उवणुजुत्तविप्पमुक्को पुखमेत्तवसेसा धरणितलपवेसाणि सराणि पतंति हुतवहनालासहस्ससंकुलं समंततो पलित्तंव धगधगेति सवारणं, अइरुगतबालसूरगुंजद्धपंजनिगरपगासं झियाति इंगालभुत गिह, ताहे चितेति-पोट्टिला जदि मे नित्थारेज्जति, एवं वयासी—आउसो पोट्रिला! आहता आयाणाहि । ततेणं सा पोट्टिला पंचवण्णाई सखिखिणीयाई जाव एवं वयासी-~-आउसो तेतलिपुत्ता ! एहि ता प्रादाणाहि, पुरतो छिण्ण गिरिसिहरकंदरप्पवाते तं चेव जाव इंगालभूतं गिहं तं आउसो तेतलिपुत्ता ! कहि वयामो? ततेणं से तेतली एवं वयासी-सद्धेतं खलु भो समणा वयंति, सद्धेयं खलु भो माहणा वयंति, अहमेगो असद्धेयं वदिस्सामि, एवं खलु अहं सह पुत्तेहि अपुत्तो को मे तं सद्दहिस्सति ? एवं सह मित्तेहिं° सह
दारेहि ° सह वित्तेण °, सह परिग्गहेण . सह दासेहि जाव दाणमाणसक्कारोवयारसंगहिते तेतलिपुत्तस्स सयणपरियणेवि तगं गते को मे तं सद्दहिस्सति ? एवं खलु तेतलिपुत्ते कणगझतेणं अवज्झातके को मे तं सहहिस्सति ? कालक्कमणीतिसत्थविसारदे तेतलिपुत्ते विसादं गतेति को मे तं सद्दहिस्सति ? ततेणं तेतलिपुत्तेणं तालपुडे विसे खइते सेविय पडिहतेत्ति को मे तं सदहिस्सति ? एवं असी देहासे जले अगरी जाव रण्णेवि पुरतो पवाने एमादि को मे तं सहहिस्सति ? जातिकुलरूवविणओवयारसालिणी पोट्टिला मुसिकारधूता मिच्छ विपडिवण्णा को मे तं सहहिस्सति ? ताहे पोट्टिला भणति--एहि ता आदाणाहि, भीतस्स खलु भो पवज्जा ताणं, आतुरस्स भेसज्जं किच्चं अभिउत्तस्स पच्चयकरणं संतस्स वाहणकिच्चं महाजले वाहणकिच्चं माइस्स रहस्सकिच्चं उक्कंठितस्स देसगमणकिच्चं छुहितस्स भोयणकिच्चं पिवासितस्स पाणकिच्चं सोहातुरस्स जुवतिकिच्चं पर अभियुं जितुकामस्स सहायकिच्चं खंतस्स दंतस्स गुत्तस्स जितेंदियस्स एत्तो एगमवि न भवति । सुठ्ठ-सुटु तण्णं तुम तेतलिपुत्ता। एयमढे आदाणाहित्ति कटु दोच्चपि तच्चंपि एवं बयति, वइत्ता जामेव दिसिं पाउन्भूया तामेव दिसि पडिगता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org