SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ अट्ठमो उद्देसो ६४३ अहालहुसए उवगरणजाए परिब्भठे सिया'। तं च केइ साहम्मिए पासेज्जा', कप्पइ से सागारकडं गहाय पासेज्जा जत्थेव अण्णमण्णं तत्थेव एवं वएज्जा-इमे भे अज्जो ! किं परिण्णाए ? 'से य वएज्जा"-परिण्णाए, तस्सेव पडिणिज्जाएयब्वे सिया' । से य वएज्जा-नो परिण्णाए, तं नो अप्पणा परि जेज्जा नो अण्णमण्णस्स दावए। एगंते बहुफासुए थंडिले परिवेयव्वे सिया ॥ निग्गंथस्सणं गामाणुगामं दूइज्जमाणस्स अण्णयरे उवगरणजाए परिब्भठे सिया। केइ साहम्मिए पासेज्जा, कप्पइ से सागारकडं गहाय दूरमेव अद्धाणं परिवहित्तए। जत्थेव अण्णमण्णं पासेज्जा, तत्थेव एवं वएज्जा-इमे भे अज्जो ! किं परिणाए? से य वएज्जा-परिण्णाए तस्सेव पडिणिज्जाएयव्वे सिया। से य वएज्जा-नो परिण्णाए, तं नो अप्पणा परिभुजेज्जा नो अण्णमण्णस्स दावए। एगते बहुफासुए थंडिले परिट्टवेयव्वे सिया ॥ अइरेगपडिग्गह-पदं १६. कप्पइ निग्गंथाण वा निग्गंथीण वा अइरेगपडिग्गहं अण्णमण्णस्स अट्ठाए धारेत्तए वा परिग्गहित्तए वा, सो वा णं धारेस्सइ अहं वा णं धारेस्सामि अण्णो वा णं धारेस्सइ। नो से कप्पइ ते अणापुच्छिय अणामंतिय अण्णमण्णेसि दाउं वा अणप्पदाउं वा। कप्पइ से ते आपुच्छिय आमंतिय अण्णमण्णेसि दाउ वा अणुप्पदाउ वा ॥ १७. अट्ठ कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे 'समणे निग्गंथे " अप्पा१. परिहट्ठे (क) ! ७. 'क, ता' प्रत्योः एतत् सूत्रं इत्थमस्ति-कप्पति २. अतोने 'ग' प्रती 'से वि एवमेव भाणियव्वे' निग्गंथाण वा निग्गंथीण वा अतिरेगपडिग्गहयं इति संक्षिप्तपाठो वर्तते। दूरमवि अद्धाणं परिवहेत्तए, सो वा णं धरेस्सति ३. पासेज्ज (क, ता)। अहं वा णं धरेस्सामि अण्णो वा णं धरेस्सति ४. कप्पइ से एवं वदित्तए (क, ता)। नो से कप्पइ तस्स अपडिनिज्जावेत्ता अन्नमन्नस्स ५. अतः परं 'क, ता प्रत्योः पाठसंक्षेपो दृश्यते । दाउं वा अणुप्पदाउं वा। कप्पति तस्स पडि६. 'क, ता' प्रत्योः पाठभेदो दृश्यते--निग्गंथस्स निज्जावेत्ता अन्नमन्नस्स दाउं वा अणुप्पदाउं य गामाणुगाम दूइज्जमाणे अण्णतरे उवगरण- वा। ज्जाए परिभठे सिया तं च केइ साहम्मिया ८. 'ख' प्रती 'अदाए' इत्यनन्तरं 'दुरमवि अद्धाणं पासेज्ज कप्पति से सागारकडं गहाय दूरमवि परिवहित्तए धारेत्तए वा परिहरित्तए वा' इति अद्धाणं परिवहित्तए जत्थेव अण्णमण्णं पासेज्ज पाठोस्ति । कप्पड से एवं वदित्तए इमे ते अज्जो कि ६. पमाण (क, ता)। परिणाए (परिणाए उदाहु अपरिणाए- १०. ओवाइयसुत्ते (सू० ३३) प्रायः 'आहार' इति ता) से य वएज्ज परिणाए तस्सेव पडिणि- पदं नैव दृश्यते । ज्जावेतव्वे सिया से य वएज्ज णो परिणाए ११. ४ (क, ता); निग्गंथे (ख, ग, जी, श) एकंतमणाबाहे बहुफासुए पएसे परिट्टवेयव्वे सर्वत्र। सिया। यव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy