________________
पंचमो उद्देसो
आया रपकप्प-पम्हुईए विधि-पदं
१५. निग्गंथीए' नवडहरतरुणियाए' आयारपकप्पे नामं अज्झयणे परिब्भट्ठे सिया । साय पुच्छियव्वा - केण ते अज्जे ! कारणेणं आयारपकप्पे नाम अज्झयणे परिभट्ठे ? कि आबाहेणं उदाहु पमाएणं ? सा य वएज्जा - 'नो आबाहेणं, पमाएणं । जावज्जीवं तीसे तप्पत्तियं नो कप्पइ पवत्तिणित्तं वा गणावच्छेइणित्तं वा उद्दिसत्तए वा धारेत्तए वा " ।
साय वज्जा - आबाहेणं, नो पमाएणं । सा य संठवेस्सामी ति संठवेज्जा, एवं से कप्पइ' पवत्तिणित्तं वा गणावच्छेइणित्तं वा उद्दिसत्तए वा धारेत्तए वा ।
साय संवेस्सामी ति नो संठवेज्जा, एवं से नो कप्पइ पवत्तिणित्तं वा' गणावच्छेइणित्तं वा उद्दित्तिए वा धारेत्तए वा ॥
T
१६. निग्गंथस्स नवडहरतरुणस्स' आयारपकप्पे नामं अज्झयणे परिब्भट्ठे सिया । से य पुच्छिवे - केण ते अज्जो ! कारणेणं आयारपकप्पे नाम अज्झयणे परिब्भट्ठे ? किं आबा उदाहु पमाएणं ? से य वएज्जा - 'नो आबाहेणं, पमाएणं । जावज्जीवं तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव" गणावच्छेइयत्तं वा उद्दित्तिए वा धारेत्तए वा । १२
६२६
से य वएज्जा - आबाहेणं, नो पमाएणं । से य संठवेस्सामी ति संठवेज्जा, एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दित्तिए वा धारेत्तए वा । सेय संवेस्सामी तिनो संठवेज्जा, एवं से नो कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दित्तिए वा धारेत्तए वा ॥
१. 'खग, जी, शु' संकेतितादर्शेषु 'निर्ग्रन्थ' सूत्रं पूर्वं विद्यते किन्तु एतद् भाष्य-वृत्तिसम्मतं नास्ति । अत्राह शिष्यः --- पुरुषोत्तमो धर्म इति पूर्वं निर्ग्रन्थसूत्रं वक्तव्यं, पश्चान्निर्ग्रन्थीसूत्रं, पूर्वत्र वाध्ययनद्वये पूर्वं निर्ग्रन्थसूत्राण्युक्तानि पश्चान्निग्रन्थीसूत्राणि । अत्र तु केन कारणेन सूत्रविपर्ययः कृतः । सूरिराह
जइ विय पुरिसादेसो पुव्वं तहवि विवज्जओ जुत्तो । जेण समणीउ पगया पमायबहुला य अथिरा य ॥६॥
यद्यपि च पुरुषोत्तमो धर्मः पूर्वत्र वाध्ययनद्वये पूर्वं पुरुषादेशस्तथाप्यत्र विपर्ययो युक्तः । केन कारणेनेत्याह-येन करणेन श्रमण्यः प्रकृतास्तथा प्रायः श्रमण्यः प्रमादबहुला अस्थिराश्च न तु श्रमणाः अध्ययनस्य च नाशः प्रायः प्रमादतस्ततः श्रमण्यधिकारादधिकृत सूत्रार्थस्थानत्वात्
Jain Education International
पूर्वं निर्ग्रन्थीसूत्रमुक्तम्, पश्चात् निर्ग्रन्थसूत्रम् ( व्य० उद्देशक ५, मवृ, पत्र ४, ५) । २. तरुणाए (ग, जी, शु) ।
३. अज्जो (क, ख, जी, ता, शु); x ( ग ) | ४. x ( ख, ग, जी, शु, मट्ट) ।
५. चिन्हाङ्कितः पाठः 'क, ता' प्रत्योः सूत्रान्ते वर्तते ।
६. चिट्ठइ (क, ता ) ।
७. चिट्ठइ (क, ता ) ।
८. वा जाव (क, ता ) ।
६. तरुणगस्स ( ख ) । १० x (ग, जी, शु) । ११. व ५।१५ ।
१२. चिन्हाङ्कितः पाठः 'क, ता' प्रत्योः सूत्रान्ते वर्तते ।
For Private & Personal Use Only
www.jainelibrary.org