________________
पज्जोसवणाकप्पो
रायभवणंसि साहरंति॥ ५२. तए णं समणस्ता भगवओ महावीरस्स अम्मापिऊणं अयमेवारूवे अज्झथिए चिंतिए
पत्थिए मणोगए संकप्पे समुप्पज्जित्था-जप्पभियं च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्कंते, तप्पभिई च णं अम्हे हिरण्णेणं वड्ढामो, सुवण्णेणं वड्ढामो, धणेणं धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्ढामो, विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयणमाइएणं संतसारसावएजेणं पिइसक्कारेणं अतीव-अतीव अभिवड्ढामो, तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स
एयाणुरूवं' गोण्णं गुणनिप्फन्नं नामधेज्जं करिस्सामो 'वद्धमाणो' त्ति ॥ भगवओ पइण्णा-पदं ५३. तए णं समणे भगवं महावीरे माउअणुकंपणट्ठाए 'निच्चले निप्फंदे निरयणे"
अल्लीणपल्लीणगुत्ते या वि होत्था ॥ ५४. तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे 'अज्झथिए चिंतिए पत्थिए
मणोगए संकप्पे° समुप्पज्जित्था-हडे मे से गब्भे, मडे मे से गब्भे, चए मे से गब्भे, गलिए मे से गब्भे, एस मे गब्भे पुवि एयति इयाणि नो एयति त्ति कट्ट ओहतमणसंकप्पा चिंतासोगसागरं संपविट्ठा करयलपल्हत्थमुही' अट्टज्झाणोवगया भूमिगयदिट्ठीया झियाइ, तं पि य सिद्धत्थरायभवणं उवरयमुइंग-तंती-तल-ताल-नाडइज्जजण
मणुज्जं दीण विमणं विहरइ ।। ५५. तए णं समणे भगवं महावीरे माऊए अयमेयारूवं अज्झत्थियं चितियं पत्थियं
मणोगयं संकप्पं पण्णं विजाणित्ता एगदेसेणं एयइ ।।
१. अतोने मुनिपुण्यविजयसंपादितकल्पसूत्रे एतत्
सूत्रमस्ति-'जं रणिं च णं समणे भगवं महावीरे नायकुलंसि हिरण्णेणं वड्डित्था सुवण्णणं वड्वित्था धणेणं धन्नेणं रज्जेणं रठेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंते- उरेण जणवएणं जसवाएणं ववित्था, विपुल- धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्त- रयणमाइएणं संतसारसावएज्जेणं पीइसक्कार- समृदएणं अईव-अईव अभिवडित्था ।' तत्र एतत् पादटिप्पणमपि विद्यते-पञ्चाशीतितमं सूत्रमर्वाचीनादर्शष्वेव दृश्यते न प्राचीनासु
तालपत्रीयप्रतिषु अस्माकं प्रयुक्तादर्शेष्वपि नैतत् सूत्रं विद्यते, केवलं 'क' संकेतितादर्श विहाय । अत एव नैतत् स्वीकृतम् । २. पिइसक्कारसमुदएणं (पु) । ३. इमं एतारूवं (ता)। ४.४ (ता)। ५. सं० पा०-अयमेयारूवे जाव समुप्पज्जित्था। ६. करतलपलत्थाभिमुही (ता)। ७. झियायति (ता); झियायइ (पु)। ८. ४ (ता)। . जाणित्ता (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org