________________
४८०
दसाबो
इव सुसंपरिग्गहिया रयणकरंडगसमाणा । तीसे णं अतिजायमाणीए वा' 'निज्जायमाणीए वा पुरतो महं दासो-दास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव' किं भे आसगस्स सदति ? 'तीसे णं" तहप्पगाराए इथिकाए तहारूवे समणे वा माहणे वा' 'उभओ कालं केवलिपण्णत्तं धम्म आइक्खेज्जा ? हंता आइक्खेज्जा। सा णं भंते ! पडिसणेज्जा ? णो इणठे समठे, अभविया णं सा तस्स धम्मस्स सवणयाए । सा य भवतिमहिच्छा महारंभा महापरिग्गहा अहम्मिया जाव' आगमिस्साए दुल्लभबोहिया
यावि भवति।
एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पावए फलविवागे, जं णो संचा
एति केवलिपण्णत्तं धम्म पडिसुणेत्तए ।। निग्गंथीए पुरिसभवणनिदाण (४)-पदं २७. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते- इणमेव निग्गंथे पावयणे सच्चे अण
त्तरे पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे। इत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्ठिता विहरमाणी पुरा दिगिंछाए' 'पुरा पिवासाए पुरा वातातवेहिं पुट्ठा, विरूवरूवेहिं य परिसहोवसग्गेहिं उदिण्णकामजाता यावि विहरेज्जा । सा य परक्कमेज्जा । सा य परक्कममाणी पासेज्जा-'से जे इमे भवंति° उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया'", 'एतेसि णं अण्णतरस्स अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकरकम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव किं भे आसगस्स सदति? जं पासित्ता निग्गंथी निदाणं करेति-दुक्खं खलु इत्थित्तणए दुस्संचाराई गामतराई जाव" सण्णिवसंतराई । से जहानामए अंबपेसियाति वा अंबाडगपेसियाति
वा मातुलुंगपेसियाति वा मंसपेसियाति" वा उच्छृखंडियाति वा संबलिफालियाति" १. सं० पा०-अतिजायमाणीए वा जाव किं भे। १०. x (अ, क)। २. दसा० १०।२४।
११. सं० पा०-महामाउया जाव किं भे। ३. अह णं भंते (ता)।
१२. दसा० १०॥२४ । ४. सं० पा०-माहणे वा जाव णं पडिसुणेज्जा। १३. ओ० सू० ८६ । ५. सू० २।२।५८-६१ ।
१४. वृत्तौ से जहानामए' इत्यन्तरं 'मंसपेसिया' ६. तं एवं (अ, क, ख)।
इति पदं व्याख्यातमस्ति । 'ता' प्रतावपि ७. फलविवागे भवति (अ, क, ख, ता)।
इत्थमेव पाठविन्यासो दृश्यते--मंसपेसियाइ ८. सं० पा०-पावयणे सेसं तं चेव जाव जस्स। वा अंब अंबाडय माउलिंगपेसियाइ । ६. सं० पा०-दिगिंछाए जाव उदिण्णकामजाता। १५. संवलिवालियाइ (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org