________________
३८०
अणुबोगदाराई
गाहा
एएसि पल्लाणं, कोडाकोडी भवेज्ज दसगुणिया ।
तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥१॥ ४३७. एएहिं वावहारियखेत्तपलिओवम'-सागरोवमेहिं किं पओयणं ? एएहिं वावहारिय
खेत्तपलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पण्णवणठं पण्ण
विज्जइ । से तं वावहारिए खेत्तपलिओवमे ॥ ४३८. से किं तं सुहुमे खेत्तपलिओवमे ? सुहुमे खेत्तपलिओवमे : से जहानामए पल्ले
सिया-जोयणं आयाम-विक्खंभेणं', 'जोयणं उड्ढं उच्चत्तेणं, तं तिगणं सविसेसं. परिक्खेवेणं; से णं पल्ले - गाहा
एगाहिय-बेयाहिय-तेयाहिय', 'उक्कोसेणं सत्तरत्तपरूढाणं ।
सम्मठे सन्निचिते', भरिए वालग्गकोडीणं ॥१॥ त थ णं एगमेगे वालग्गे असंखेज्जाइं खंडाई कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ 'असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ" असंखेज्जगुणा । ते णं वालग्गे नो अग्गी डहेज्जा", 'नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुन्ना वा अणप्फुन्ना वा, तओ णं समए-समए एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे" नीरए निल्लेवे निट्ठिए भवइ ।
से तं सुहमे खेत्तपलिओवमे । ४३६. 'तत्थ णं चोयए पण्णवर्ग एवं वयासी-अत्थि णं तस्स पल्लस्स आगासपएसा, जे
णं वालग्गेहिं अणप्फुन्ना ? हंता अस्थि ।। जहा को दिळंतो? से जहानामए कोट्ठए" सिया कोहंडाणं भरिए, तत्थ णं माउलिंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माया, तत्थ णं आमलगा पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता ते वि माया, तत्थ णं चणगा" पक्खित्ता ते वि माया, तत्थ णं मुग्गा पक्खित्ता ते वि माया, तत्थ णं सरिसवा पक्खित्ता ते वि माया, तत्थ णं गंगावालुया पक्खित्ता सा वि माया, एव
१. ववहारिएहिं खेत्त (ख, ग)।
नास्ति । २. पण्णवणा (ख, ग)।
८. ४ (क)। ३. अतः 'वालग्गे' पर्यन्तं "क' प्रतो 'जाव' इति ६. वालग्गा (क, ख, ग)। पदं विद्यते ।
१०. सं० पा०-डहेज्जा जाव नो। ४. सं० पा०—विक्खंभेणं जाव परिक्खेवेणं । ११. सं० पा०-खीणे जाव निट्ठिए । ५. X (क)।
१२. एवं वयंतं पण्णवर्ग चोयए (क)। ६. सं० पा०-तेआहिअ जाव भरिए । १३. मंचए (ख, ग)। ७. अतः 'असंखेज्जगुणा' पर्यन्तः पाठः 'क' प्रतौ १४. चाणगा (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org