________________
अणुबोगदाराई
३२९ उवकमाणमोगदारे नाम-पवं २४६. से किं तं नामे ? नामे दसविहे पण्णत्ते, तं जहा-एगनामे दुनामे तिनामे चउनामे
पंचनामे छनामे सत्तनामे अट्ठनामे नवनामे दसनामे ॥ एननाम-पर्व २४७. से किं तं एगनामे ? एगनामेगाहा
नामाणि जाणि काणि वि', दव्वाण गणाण पज्जवाणं च ।
तेसिं आगम-निहसे, नामंति परूविया सण्णा ॥१॥ -से तं एगनामे ॥ दुनाम-पवं २४८. से किं तं दुनामे ? दुनामे दुविहे पण्णत्ते, तं जहा–एगक्खरिए य अणेगक्खरिए य॥ २४६. से किं तं एगक्खरिए ? एगखरिए अणेगविहे पण्णत्ते, तं जहा-ह्रोः श्री: धी:
स्त्री। से तं एगक्खरिए॥ २५०. से किं तं अणेगक्खरिए ? अणेगक्खरिए अणेगविहे पण्णत्ते, तं जहा–कण्णा
वीणा लता माला । से तं अणेगक्खरिए । २५१. अहवा दुनामे दुविहे पण्णत्ते, तं जहा–जीवनामे य अजीवनामे य । २५२. से कि तं जीवनामे ? जीवनामे अणेगविहे पण्णत्ते, तं जहा–देवदत्तो' जण्णदत्तो
विण्हुदत्तो सोमदत्तो । से तं जीवनामे ।। २५३. से किं तं अजीवनामे ? अजीवनामे अणेगविहे पण्णत्ते, तं जहा-घडो पडो कडो
रहो। से तं अजीवनामे ।। २५४. अहवा दुनामे दुविहे पण्णत्ते, तं जहा–विसेसिए य अविसे सिए य ।
१. 'अविसेसिए दव्वे, विसेसिए जीवदव्वे य अजीवदव्वे य । २. अविसेसिए जीवदव्वे, विसेसिए नेरइए तिरिक्खजोणिए मणस्से देवे। ३. अविसेसिए नेरइए, विसेसिए रयणप्पभाए सक्करप्पभाए वालयप्पभाए
पंकप्पभाए धूमप्पभाए तमाए तमतमाए"। अविसे सिए रयणप्पभापुढविनेरइए, विसेसिए पज्जत्तए य अपज्जत्तए य । एवं जाव
अविसे सिए तमतमापुढविनेरइए, विसे सिए पज्जत्तए य अपज्जत्तए य।। १. य (ग); चि (हे)।
नेरइओ तिरिक्खजोणिओ मस्सो देवो । २. वा (क)।
अविसेसिओ नेरइओ, विसेसिओ रयणप्पभा३. देवदत्तं (क) सर्वत्र एकारः ।
पुढविनेरइओ जाव तमतमापुढविनेरइयो ४. अविसेसियं दव्वं, विसेसियं जीवदव्वं च अजीव- (क)। दव्वं च । अविसेसियं जीवदव्वं, विसेसियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org