________________
५००
उवासगदसाओ
निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबलपायपुंछणेणं अोसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं
पडिलाभेमाणे विहरइ॥ अग्गिमित्ताए-समणोवासिय-चरिया-पदं ४१. तए णं सा अग्गिमित्ता भारिया समणोवासिया जाया-अभिगयजीवाजीवा जाव'
समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं अोसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा
संथारएणं पडिलाभमाणी विहरइ । गोसालस्स प्रागमण-पदं ४२. तए णं से गोसाले मंखलिपुत्ते इमीसे कहाए लट्ठ समाणे-एवं खलु सद्दालपुत्ते
आजीवियसमयं वमित्ता समणाणं निग्गंथाणं दिट्ठि पवणे, तं गच्छामि णं सद्दालपुत्तं आजीवियोवासयं समणाणं निग्गंथाणं दिढेि वामेत्ता पुणरवि माजीवियदिदि गेण्हावित्तए त्ति कटट–एवं संपेहेइ, संपेहेत्ता आजीवियसंघपरिवुडे जेणेव पोलासपुरे नयरे, जेणेव आजीवियसभा, तेणेव उवागच्छइ, उवागच्छित्ता भंडगनिक्खेवं करेइ, करेत्ता कतिवएहिं आजीविएहिं सद्धि
जेणेव सद्दालपुत्ते समणोवासए, तेणेव उवागच्छइ ।। ४३. तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एज्जमाणं पासइ,
पासित्ता नो आढाति नो परिजाणति', अणाढामाणे अपरिजाणमाणे तुसिणीए
संचिट्ठइ ॥ गोसालेण महावीरस्स गुणकित्तण-पदं ४४. तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं प्रणाढिज्जमाणे
अपरिजाणिज्जमाणे पीढ-फलग-सेज्जा-संथारटुयाए समणस्स भगवनो महा
वीरस्स गुणकित्तणं करेइ'-आगए णं देवाणुप्पिया ! इहं महामाहणे ? ४५. तए णं से सद्दालपुते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-के णं
देवाणुप्पिया ! महामाहणे? तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं वयासी–समणे भगवं महावीरे महामाहणे ।
१. उवा० ११५६ । २. पडिवण्णे (क, घ)। ३. कतिवतेहिं (क); कइवएहिं (ख, घ)। ४. अढाति (क, ग)।
५. परिजाणाति (घ)। ६. अणाढामीणे (क); अणाढायमाणे (ख, घ)। ७. करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी
(क्व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org