________________
विज्ञप्तिमहालेख
खच्छपिच्छलच्छायागुच्छमनोरमैर्गीर्वाणद्रुमैः, समानिव दिग्व्यापिभिः शिखि(ख?)रचयैः, शिखरचयानिव निजगुणवासविकासखवशीकृतसदालिपुष्पप्रकरैः, पुष्पप्रकरानिव संजातावदातपुण्यसमुदयोंगपुरन्दरैः, पुरन्दरानिव सकलदिग्वलयविलासिविमलयशःप्रतापजालैलॊकपालैः, लोकपालानिव सदा समुदायकीर्तनीयकीर्तिघटैर्विक्रमाक्रान्तविश्वम्भरातटैः प्रसिद्धसुभटैः, वन्दारुनरनिकरदारिद्र्यव्रणरोहणान् रोहणानिव विजलनिजतेजःपुञ्जोज्वालितरसारामै रम्यरत्नग्रामैः, भाखरभास्करानिव विहितविष्टपस्तोमैगभस्तिस्तोमैः, रोहिणीरमणानिव शुभराशिवासचणैर्ग्रहगणैः, दानशौण्डानिव सदर्थप्रार्थनानिपुणैर्विचक्षणमार्गणैः, अश्रान्तकान्तनितान्तगतान्तशान्तरसोल्लोललोलितचित्तः, संगृहीतनिर्णीतकुगतिपातविघातप्रभविष्णुतपोवित्तः, महागहनरूपारोपितविषादप्रमादोद्यानदलनकुञ्जरैः, सुविहितय-. तिकुञ्जरैः सेव्यमानान् ॥ ॥ ॥
[पत्रप्रेषकसूरिकृतवन्दनावर्णनम् -] ६६. सादरं सबहुमानं सावधानं सैकतानं ससन्मानं सप्रीतिदानं साञ्जसं सोल्लासं सलोचनविकासं सप्रेमप्रकाशं सशरीरायासं सहर्ष सतर्ष सानन्दानु(श्रु)वर्ष सहृदयकर्ष परिगलितामर्ष सप्रणयं सनयं प्राप्तसदयं मानितमानसदयं चिन्तितश्रीमद्गुणलयं प्रसारितशयं सोदीरिताह्वयं संजाताद्वैतमयं विस्मेरितेन्द्रियचयं अवगणितस्मयं अङ्गीकृतविस्मयं स्फुरिता-" ङ्गनिचयं नर्तितभावहयं आश्रितसर्वप्रकारतन्मयम् ;-श्रीप्राचिकाचार्यनिर्णीतनीतिमार्गनिपुणैः, निःशेषसुरासुरकिन्नरनरनरवरमुनिवरविसरवराङ्गपरम्परारुचिभरभासुरहीरकर्मीरितकोरकितकिरत्कार्त्तखरसरलकरजालविशालशिखरश्रेणिरमणीयकोटीरायमाणसप्रमाणश्रीमदाज्ञागुणैः, श्रीजिनागमसारविचारविस्तारप्रगल्भितप्रज्ञाप्रारभारसमवधारितकरमणीयप्रकारैः, विशुद्धबुद्धिबोधितविविधविधेयरोचिष्णुविधिज्ञविज्ञजनहृदयस्थलविभूषणविपुलगु-20 णहारैः, निजसन्तानसुखविधांनवाञ्छास्वच्छतया संस्थापिताविच्छेदिमर्यादावारैः, समस्तसंसारसारखर्गापवर्गावसानसुखनिदानपुण्यपुण्यप्रकारप्रथमाधारपरोपकारराजमरालकेलिसरोवरैः, आच्छादितजगजङ्कालधवलकीर्तिजालरणझणायमानदोषषट्चरणपद्मसर्वानर्थमूलच्छद्मगुच्छतीपिच्छोच्छेदनतीक्ष्णकुठारावतारवाणिविस्तारैः, नरकपुरप्रापणप्रवणवाहनायमानदुर्मदमदद्विरदविदारणसमदपञ्चवदनैः, प्रवर्द्धमानप्रोच्छललिग्धमुग्धदुग्धोदधि- 25 लहरिमालाविमलितपार्वणरोहिणीरमणमण्डलशोभालुण्टाकवदनैः, अभङ्गुरभाग्यसौभाग्यभङ्गीपराभूतभूतलाढ्यमदनैः, महीवलयमहनीयाहीनमहामहिमासदनैः, विष्टपप्रतिष्ठिताख्यानच्याख्यानावसरविसारिशारदीनसुधाकरकौमुदीकन्दलानुकारिसरसवागविलासगम्भीरधीरमहारवाधरितभद्राम्भोधरमधुरबन्धुरनादैः, प्रदलितप्रहप्राणिविषादैः, प्रणतभविकलो. कविहितप्रभूतप्रसादैः, परमब्रह्मदिक्षुमुमुक्षुलक्षसमाश्रयणीयपादैः, सन्तापनिर्वापच्छाया- 30 तरुभिः, शुचिकुलक्रमायातश्रीपूर्वगुरुभिरुपदिष्टां सजनमनोऽतिमिष्टां समानन्दितसमनशिष्टां अगण्यगुणगणनापरम्परास्पृष्टां नीतिरीतिकुशलजनमानसाभिनिविष्टां परमालाद चन्दनरसोर्मिसंघृष्टां परमसौभाग्यभावनासृष्टां गुरुजनविधीयमानगुरुसङ्गमावसरानुरूप
१ पिच्छल। २ स्तोमः = श्लाघा। ३ मरीचिसमूहैः। ४ दानशौण्डो = बहुप्रदः। ५ हस्त । ६ अहङ्कार । ७ तुरग । · मस्तक। ९ पृथविशेषणम् । १० द्वितीयं विशेषणम् । ११ तृतीयम् । १२ तमाल ।
Jain Education Interational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org