________________
बालशिक्षा - तृतीयः स्यादिप्रक्रमः। त्रिलिङ्गाः-कर्तृ । कर्ता । 'धातोस्तृशब्दस्यार।' कर्तारौ कारः। कतारम् । कर्तारौ । शेषं पितृवत् । स्त्रियां कीं । क्लीवे वारिवत् । कर्त कर्तृणी कर्तृणि । २। टादौ खरे पुंवद्वा । कर्तृणा, का। इत्यादि। हे कर्तु।
एवं तृजन्तास्तुनन्ताश्च ।
शोभना माता यस्य यस्या वा कुलस्येति सुमातृ-शब्दः पुंसि पितृवत् । स्त्रियां मातृवत् ।
अथ स्फुटलिङ्ग उत्त्यर्थमीप्रत्ययोऽपि । सुमात्री कन्या । क्लीवे कर्तृ. वत् । हे सुमातृ । एवं सुपितृ-मुख्याः ।
स्वस्रादीनामन्यपदार्थे पुंस्त्रियोरप्यार । शसि तु पुंसि पितृवत् । स्त्रियां मातृवत् । ईप्रत्यये बहुखत्री बाला । क्लीबे कर्तृवत् । हे बहुखस्मृ॥७॥
ऋदन्ताः पुंलिङ्गाः-पितुः ऋ:-पितृः । खरे सन्धिः। पित्री पित्रः। 'समानादम्शसोरल्लोपः। सो नः पुंसः।' पितृम् । पितृन् । पित्रा । इत्यादि। दीर्घत्वादामि नुर्नास्ति । पित्राम् । हे पितृः। यदा पितुः ऋरेव माता तदा स्त्रियामप्येवम् । शसि तु पितृः। शोभना पितृर्यत्र कुले इति क्लीवे ह्रखत्वे सुपित वारिवत् । टादौ खरे पुंवद्वा । सुपितृणा, सुपित्रा । इत्यादि ॥७॥
प्रियक्ल लदन्ताः-प्रियक्ल: प्रियक्लो प्रियक्लः । प्रियक्लम् । प्रियक्लुन् । टादौ खरे सन्धिः। प्रियक्ला। इत्यादि। आमि प्रियक्लूनाम् । हे प्रियक्ल । स्त्रियामप्येवम् । शसि प्रियक्लः । क्लीबे वस्तुवत् । टादौ खरे पुंवद्वा । प्रियक्लना, प्रियक्ला । इत्यादि।
एवं प्रियगस्ल-मुख्याः ॥७॥ प्रियक्लू-मुख्या लुदन्ता अप्येवम् । आमि तु प्रियक्लाम् । हे प्रियक्लुः ॥॥
सन्ध्यक्षरान्ताः पुंस्त्रियोस्तुल्याः। एदन्ताः- सह इना कामेन वर्तत इति सेः कामी स्मरप्रिया वा । सेः सयौ सयः। इत्यादि । क्लीबे सन्ध्यक्षराणामुदितौ हवादेशे। सि सिनी सीनि । २। टादौ खरे पुंवद्वा । सिना, सया । इत्यादि।
एवं परमे-मुख्याः । परमश्वासौ इश्व परमेः । अथ परम उत्कृष्टः इ. कामो यस्य ।
ऐदन्ताः-सह एकारेण वर्तत इति सै। सैः सायो सायः । इत्यादि । क्लीवे । सि सिनी सीनि । २। टादौ खरे । सिना, साया। इत्यादि ।
वि० स्त्रीलिङ्गो रै-शब्दः। व्यञ्जने 'रैः।' इत्यात्वम् । राः।राभ्याम् । रासु । अन्यपदार्थे बहुरै- मुख्या अप्येवम् । क्लीबे हस्खत्वे बहुरि वारिवत् । टादी खरे पुंवद्वा । बहुरिणा, बहुराया । ह्रखत्वे कृतेऽप्येकदेशस्याविकृतत्वादू 'रैः।' इत्यात्वम् । बहुराभ्याम् । बहुरासु ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org