________________
२१७
[८६१]
[८६२] [८६३ ] [८६४]
[८६५] 10 [८६६] [८६७]
8609-11)८६१-८७६]
श्रीतरुणप्रभाचार्यकृत ज्योतिष्केषु विसंख्या जिनालयास्त्रिदशमालया महिताः ।
तेष्वप्यसंख्यसंख्याः संख्यावद्भिः स्तुताः प्रतिमाः ॥ $609) दशकल्पनिवासीन्द्राश्चत्वारिंशच्च लोकपालसुराः ।
शक्रेशानमहिष्यः षोडश तद्राजधानीषु ॥ द्विर्दश भवनपतीन्द्रास्तद्देव्योष्टादशोत्तरं च शतम् । तदशीति लोकपालास्तेषामपि राजधानीषु ।। नन्दीश्वर रुचकादिषु शतद्वयं चतुरशीति संयुक्तम् । स्वविमानभुवनजिनगृहसमानमंचामि चैत्यानाम् ॥ नन्दीश्वरे द्विपञ्चाशद्रुचके कुण्डले च चत्वारि । योजनशतपञ्चाशद्वासप्तति दीर्घपृथुलोच्चाः ।। जिनभुवनषष्टिरेषा चतुर्मुखा तदपरे त्रिमुखा । उभयत्र प्रतिवक्त्रं मुखमण्डप मुख्यषट्कं च ॥ त्रिमुखे चतुर्मुखेपि च चैत्ये वन्देऽष्टशतमिताः प्रमिताः ।
स्तूपाश्रितास्तु वको द्वादशषोडश यथासंख्यम् ॥ $610) प्राच्यां सप्तविंशतिर, ऋषभस्य चान्यतीर्थेशाम् ।
अन्यदिशासु क्रमतस्तथैकशः स्तूपगाः प्रतिमाः ॥ मेरुष्वशीतिरेका वक्षस्कारेश्वशीतिरपरा च । वर्षनगेषु त्रिंशदिशतिरिभदन्तकेषु तथा ॥ चत्वारि चेषुकारा चलेषु मनुजोत्तरे च चत्वारि । द्विशतीमष्टादश वा नमामि चैतानि चैत्यानि ॥ एतेषामिदमुक्तं प्रमाणमिह योजनानि षट्त्रिंशत् ।
पञ्चाशदद्धपञ्चाशदुच्छ्या यामपृथुतासु ॥ 8611) दिग्गजचत्वारिंशत्सु मेरुचूलासु पञ्चसुदीर्येषु ।
वैताढ्येषु च सप्ततिशतं च जम्बूतरावेकम् ॥ तत्परिवेषे जम्बूशिखरिष्वष्टोत्तरं शतं च तथा । तद्वाह्ये वनषण्डे चाष्टौ दिग्विदिगवस्थानात् ॥ अन्येषु नवसु चैतच्छाल्मलिमुख्येषु निखिलमवसेयम् । सप्तत्यधिकैकादशशतानि चैत्यानि कुरु दशके ॥ काञ्चनगिरिषु सहस्रं त्रिशती साशीतिरस्ति कुण्डगता। विंशतिरिह यमकस्था सुवृत्तवैताव्यगा सैव ॥ पद्मादिषु वाशीतिगङ्गादिषु सप्ततिश्च चैत्यानि । स्थानकदशकस्थान्यपि समानि मानेन चेमानि ॥
[८६८] [८६९] [८७० ] 20 [८७१]
25
[८७२] [८७३] [८७४] • [८७५] [८७६]
30
8609) 1 B. तदसमे । Bh. तदपरेसमे ।
$611)1 Bh. omits. -सु । ष. बा. २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org