________________
२२७
मृल-१०९४ मिति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति । किश्चन केवलं ज्ञानादीनां यष्टिरुपकरणं वर्तते, अन्यदपि यज्झानादीनामुपकरोति तदेवोपकरणमुच्यते, एतदेवाह मू. (१०९५) जं जुज्जइ उवकरणे उक्गरणं तं सि होइ उवगरणं।
अतिरेगं अहिगरणं अजतो अजयं परिहरंतो। वृ. यदुपकरणं पात्रकादि उपारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोभवति. यत्पुनरतिरक-ज्ञानादीना मुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सत्तः ? - 'अयतः' अयत्नवान् ‘अयत' अयतनया परिहरन्' प्रतिसेवमानस्तदुपकरणं भवतीति. 'परिहरंतो'त्ति इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्तत इति । किञ्चमू. (१०९६) उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं।
जवहिं धारए भिक्खू, पगासपडिलहणं । मू. (१०९७) उग्गमउप्पायणासुद्धं. एसणादोसवज्जियं।
उवहिं धारए भिक्खू, जोगाणं साहणट्ठया ॥ मू. (१०९८) उग्गमउप्पायणासुद्धं, एसणादोसविज्जियं ।
उवहिं धारए भिक्खू, अप्पट्ठो अमुच्छिओ। मू. (१०९९) अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो।
अप्परिग्गहीत्ति भणिओ जिनेहिं तेलक्कदसीहिं॥ म. (११००) उग्गमउप्पायणासुद्ध, एसणासदोसवज्जियं।
__उवहिं धारए भिक्खू, सदा अज्झत्थसोहिए। वृ. एवंगुणविशिष्टामुपधिंधारयेभिक्षुः, किंविशिष्टामित्यत आह-'पगासपडिलेहणं' प्रकाशे-प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्तामेवंगुणविशिष्टामुपधिं धारयेत्, एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते न तु महार्धमौल्याचौरभयादभ्यन्तरे या क्रियते सा ताद्दशी उपधिर्धारणीयेति। सुगमा, नवरं योगाः संयमात्मका गृह्यन्ते तेषां साधनार्थमित्ति। सुगमा, नवरं अप्रद्विष्टः अमूर्छितः साधुरिति । सुगमा, नवरम् -अध्यात्मविशुझ्या हेतभूतया धारयेत् । किंच-पकरणं बाह्यं पात्रकादि 'परिहरंतो' प्रतिसेवयन्नपरिग्रहो भणितो जिनैस्त्रैलोक्यदर्शिभिः अतो यत्किश्चिद्वोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद् बोटिकपक्षपाती-यधुपकरणसहिता अपि निर्गन्था उच्यन्ते एवं तर्हिगृहस्था अपि निर्ग्रन्थाः, यतस्तेऽप्युपकरणसहिता वर्तन्ते, अत्रोच्यतेम. (११०१) अन्झप्पविसोहीए जीवनिकाएहिं संथडे लोए।
देसियमहिंसगत्तं जिनेहिं तेलोक्कदंसीहिं॥ वृ. नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या सत्युपकरणे निर्ग्रन्थाः माधवः किञ्च-यद्यध्यात्मविशुद्धिनेष्यते ततः 'जीवनिकाएहिं संथडे लोए'त्ति 'जीवनिकायैः' जीवसङ्गातैरयं लोक- संस्तृतो वर्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं ननकश्चक्रमन् वधको न भवति यद्यध्यात्मविशुद्धिनेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमाहिंसकत्वं जिनैस्त्रैलोक्यदर्शिभिरिति । क्व प्रदर्शितं तदित्यत आह. मू. (११०२) उच्चालियंमि पाए ईरियासमियस्स संकमाए।
वावनेन कुलिंगी मरिन तं जोगमासज्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org