SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आनियुक्तिः मूलसूत्रं बाह्यनिषद्याद्रयरहितेन तथा कर्त्तव्यं, एवंविधं पोरपरिग्गहं' अङ्गुष्ठपर्वप्रदेशिनीकुण्डलिकापूरणं कर्त्तव्यमिति । इदानी समृदायरूपस्यैव प्रमाणं प्रतिपादयन्नाहमू. (१०६२) बीसंगुलदीहं चटर्वासं अंगुलाई दंडों से। ___अद्वंगुला दसाओ एगयरं हीनमहियं वा॥ वृ. द्वात्रिंशदङ्गुलानि सर्वमेव दीर्घत्वेन प्रमाणतो भवति, तत्र च 'अस्य' रजोहरणस्य चतुर्विशत्यडुग्लानि दण्डकः, अष्टाङ्गलप्रमाणकाशदशिका भवन्ति. 'एगतरं हीनमहियं वा एकतरं दण्डकस्य दशिकानां वा कदाचिद्धीनंप्रमाणतो भवति कदाचिश्चाधिकं भवति, सर्वथा समुदायतस्तद्वात्रिंशदङ्गुलं कर्त्तव्यम्। तच्च किम्मयं भवति ? इत्यत आहमू. (१०६३) उन्नियं उट्टियं वावि, कंबलं पायपुंच्छणं। तिपरीयल्लममिस्सट्ट. रयहरण धारए एग॥ वृ. नद्रजाहरण कदाचिदृर्णामयं भवनि कदाचिश्रोष्ट्रीणामयं भवति कदाचित्कम्बलमयं भवति. पादपुञ्छनशब्देन रजोहरणमेव 'गृह्यते, तदेवंगुणं भवति, 'तिपरियल्लं'ति त्रिःपरिवर्त्त त्रयः परावत्तंकाःवेष्टनानि यथा भवन्ति तथा कर्तव्यम्, 'अनिसिट्टति मद कर्तव्यं, तदेवंगणं रजोहरणं धारयेदेकमेवेति। तेन च किं प्रयोजनमित्यत आहम. (१०६४) . आयाणे निक्खेवे ठामनिसीयण तुट्टसंकोए। पुव्वं पमज्जणहा लिंगट्ठा चेव रयहरणं॥ वृ. आदान-ग्रहणं तत्र प्रमार्जनार्थ रजोहरणं गृह्यते निक्षेपो-न्यासः स्थानं कायोत्सर्गः निषीदनम् उपवेशनं तुयट्टणंशयनं सङ्कोचनं जानुसंदंशकादेः, एतानिपूर्व प्रमृज्य क्रियन्ते अतःपूर्व प्रमार्जनार्थ रजोहरणग्रहणं क्रियते लिङ्गामिति च कृत्वा रजोहरमधारणं कियत इति । इदानीं मुखवस्त्रिकाप्रमाणमम. (१०६५) चउरंगुलं विहत्थी एयं मुहनंतगस्स उ पमाणं । बितियं मुहम्पमाणं गणणपमाणेण एक्केकं| वृ. चत्वार्यङ्गुलामि वितस्तिश्चेति, एतच्चतुरस्रं मुखानन्तकस्य प्रमाणम्, अथवा इदं द्वितीयं प्रमाणं, यदुत मुल्यप्रमाणं कर्त्तव्यं मुहनंतयं, एतदुक्तं भवनि-वसतिप्रमार्जनादी यथा मुखं प्रच्छाद्यते कृकाटिकापृष्ठतश्च यथा ग्रन्थितिं शक्यते तथा कर्त्तव्यं व्यसं कोणद्रये ककाटिकायां ग्रन्थितिं शक्यते तथा कर्तव्यमिति, एतद्वितीयं प्रमाणं, गणणाप्रमाणेन पुनस्तककमेव मुखानन्तकं भवतीति। मू. (१०६६) संपातिमरयरेणपमज्जणट्ठा वयंति मुहपत्तिं । - नासं मुहं च बंधइ तीए वसहि पमजतो॥ वृ. संपातिमसत्त्वरक्षणार्थ जल्पदिभमुख दीयने, तथा रजः-सचित्तपृथिवीकायस्तत्प्रमार्जनार्थं मुखवस्त्रिका गृह्यते, तथा रेणुप्रमार्जनार्थ मुखवस्त्रिकाग्रहणं प्रतिपादयन्ति पूर्वषयः । तथा नासिकामुखं बध्नाति तया मुखवस्त्रिकया वसतिं प्रमार्जयन् येन न मुखादा प्रविशतीति। मू. (१०६७) जो मागहआ पत्या सविसेसतरं तु मत्तयपमाणं। दोमुवि दव्वग्गहणं वासावासास अहिगारो।। वृ. यो मागधिकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति. स च मागधिकप्रस्थः दो असईओ पसई दो पसनिआ सतिया चउपझ्याहिं मागहो पत्थे सो बारिमा पमाणेण ताग्मिं सविससतरं मत्तयं हवति । तन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy