SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १५२ आधनियुक्तिः मूलसूत्रं वृ. मण्डली कथमुपविशति ।, अन आह-यथारत्नाधिकतया सामाचारी चात्र कार्या, एषा योक्ता' भणिता. कतमा?. "ठाणदिसिंगपगासणया" इत्यवमादिका साऽत्रापि तथैव द्रष्टव्या। उक्तं मण्डलीद्वारम, इदानीं भाजनद्वारप्रतिपादनायाह- पुवंतु अहाकडगा' 'पूर्व प्रथम' 'यथाकृतानि' प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनाथ मुच्यते, एतदुक्तं भवति-प्रथमप्रतिकर्मा प्रतिग्रहो भ्राम्यते. ततः क्रमेण 'इतरे' अल्पपरिकर्मबहपरिकमाणि च मुच्यन्ने। "भायण'त्ति गयं, इदानीं 'भायण'त्ति व्याख्यायतेमू. (८७८) निद्रमहुराणि पुव्वं पित्ताईपसमणद्वया भुंगे। बुद्रिबलवडणट्टा दुक्खं खु विकिंचिउं निद्धं ।। भा, २८४] वृ. प्रथमाई सुगर्भ । किमर्थ स्निग्धमधुराणि पूर्व भक्ष्यन्ते?, यतो बुद्रेर्बलस्य च. वर्द्धनं भवति, तथा चाह. "घृतेन वर्द्रत मेघा" इत्यादि, बलवर्द्धनं च प्रसिद्धमेव, बलेन च वृन्द्रेन वैयावृत्त्यादि शक्यते कर्तुं, दुःख परिस्थापयितुं स्निग्ध-धृतादि भवति यतोऽसंयमो भवतीति॥ मू. (८७९) अह होज्न निन्द्रमहुराणि अप्पपरिकम्मसपरिकम्महिं। भोत्तूण निद्धमहुरे फुसिअ करे मुचंऽहागडए॥ [भा. २८५] वृ. अथ भवेत् स्निग्धानि मधुराणि च द्रव्याणि अल्पपरिकर्मसु बहुारिकर्मजनितेषु च पात्रकेषु ततः को विधिरित्यत आह-तान्येव भुक्त्वा स्निग्धमपधुराणि ततः करान् प्रोञ्छयति प्रोञ्छयित्वा च करान् 'मुंचऽहाकडए'त्ति यथाकृतानि-अपरिकर्माणि पात्रकाणि समुद्दिशनार्थ मुच्यन्ते। भायण'त्ति गयंमू. (८८०) कुक्कुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स। लंबणतुल्ले गिण्हइ अविगियवयणो य राइनिओ ।। [भा. २८६] वृ. ततः पतद्ग्रहकात्कवलं गृह्यान कुक्कुड्यण्डकमात्रं गृह्याति, अथवा 'खुक्तागलंबनासिस्स' क्षुल्लकेन लम्बनकेन हस्तेन अशितुं शीलं यस्य स क्षुल्लकलम्बनाशी तत्तुल्यान् कवलान् गृह्णातिस्वभाने व लघुकवलाशिनस्तुल्यान् कवला गृह्णाति ‘अविकियवयणो य राइनिओ' अविकतवदनो रत्नाधिकः, न भावदोषेण मुखमत्यर्थं बृहत्कवलप्रक्षेपार्थं निर्वादयति, किं तर्हि १. स्वभावस्थै नैव मुखेनेति । अथवाऽयं ग्रहणविधिःमू. १८८१) गहणे पक्खेवंभि असामायारी पुणो भवे विहा। गहणं पायंमि भवे वयणे पक्वेवणा होड॥ _[भा. २८७] वृ. 'ग्रहणे' कबलदाने प्रक्षेपे च सामाचारी पुनरियं भवति द्विविधा, तत्र ग्रहणं पात्रकविषये भवेत पात्रकात्कवलात्पक्षपः. वदनविषयं च प्रक्षेपण कवलस्य बवति। तत्र पात्रकात्कथं भक्षयदिभगृह्यते? मू. (८८२) कडपयरच्छएणं भोत्तव्वं अह व सीहरखझणं । एगेहि अनेगेहिवि वज्जेत्ता घूमइंगालं॥ [भा. २८८] द. नत्र कटकच्छेदन भोक्तव्यं यथा कलिनस्य खण्डलकं छित्वाऽपनीयत, एवमसावपि भुड़े. नथा प्रतरच्छेदेन वा भोक्तव्यं तरिकाच्छेदेनेत्यर्थः, अथवा सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावदभक्त यावत्सर्व भोजनं निष्ठितं तश्चैकेन बहुभिर्वा भाक्न व्यं. वर्जयित्वा धूमाङ्गारकं. द्वेषरागा वर्जयित्वेत्यर्थः । इदानी बदनप्रक्षेपणशोधिं दर्शयन्नाहमू. १८८३) असुरसुरं अचवचवं अयमविलंबिअं अपरिसाडिं। मनवयणकायगृत्ता भुंजड़ अह पक्विवणमाहि॥ (भा. २८९] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy