SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ मुलं - ७७५ म् (७७५) आइदुवे पडिसेहो पुरओ कय जं तु तं पुरेकम्मं । उदउल्लबिंदुसहिअं ससणिद्धं मग्गणा होड़ ॥ १७५ वृ. आद्यद्वितयस्य पुरतः कर्मण उदकार्द्रस्य च प्रतिषेधो द्रष्टव्यः यतस्ताभ्यां सदोषत्वान्नव व्यवहार इति । इदानीं पुरःकर्मादीनां लक्षणप्रतिपादनायाह- 'पुरओ कय जं तु तं पुरेकम्मं' भिक्षायाः पुरत- प्रथममेव यत्कृतं कर्म कडुच्छुकादिप्रक्षालनादि तत्पुरःकर्माभिधीयते उदकाद्रं पुनरुच्यते यहिन्दुसहितं भाजनादि गलबिन्दुरित्यर्थः सस्निग्धं पुनरुच्यतयदबिन्दुरहितमात्रं, तत्रेह सस्निग्धे 'मार्गणा' अन्वेषणा कर्तव्या यतः सस्निग्धे हस्तादी ग्रहणं भविष्यत्यपि । मू. (७७६) सिणिद्वेपि यतिविहं सच्चित्ताचित्तमीसगं चेव । अच्चितं पुरा ठप्पं अहिगारों मीससच्चित्ते ।। वृ. यत्तत्सस्निग्धं तत्त्रिविधं सच्तित्तमचतं मिश्रं चेति तत्रचित्तं स्थाप्यं यतस्तत्राचित्तसस्निग्धे ग्रहणं क्रियते एव न तत्र निरूपणा. अधिकार: पुनः निरूपणं मिश्रसचित्तयोः कर्त्तव्यं । इदानी मिश्रमच्चित्तरस्निग्धे हस्ते सति ग्रहणविधिं प्रतिपादयन्नाह मू. (७७७) पव्वाणं किंचि अव्वाणमेव किंचिच्च होअनुव्वाणं । पाएण हि यं (तं) सव्वं एकक्कहाणी य वुडी य ॥ वृ. अत्र हस्ते सस्निग्धं किञ्चित् प्रम्लान् मनाक् शुष्कं तथा 'अव्वाणं 'ति आव्यानमुद्वानं किञ्चित्सस्निग्धं 'किञ्चिच्चहो अनुव्वाणं 'ति किञ्चिच्च स्निग्धमनाव्यानमनुद्वानम्, एवं त्रिविधमप्येतत्सर्वं प्रायेण सस्निग्धमुच्यते, एवमेतद्विभाव्य तत एकैकशुष्कभागवृद्धया, ग्रहणं कर्त्तव्यं पूर्वानुपूर्व्या, तथा एकैकशुष्क भागहान्या वा पश्चानुपूर्व्या गृह्णाति भिक्षां । सा एकेकभागवृद्धिः कथं कर्त्तव्येत्यत आहमू. (७७८) सत्तविभागेन करं विब्भात्ताण इत्थमाईणं । निच्चुन्नयइयरवि य रहा पव्वे करतले य ॥ वृ. ‘सप्त विभागान्' सप्तवा 'कर' हस्तं विभज्य' विभागीकृत्य, केषां ?- स्त्र्यादीनां त च विभागा एतानङ्गीकृत्य कर्त्तव्याः, के च ते ? 'निम्नोन्नतेतरे' तत्र निम्नं त्वङ्गुलिपर्वरेखा उन्नतमडुलिपर्वाणि इतरत्करतलं नोन्नतं नापि निम्नं । इदानीं केन शुष्केन प्रदेशन कः प्रदेशः प्रम्लानो भवति ? केन वा प्रम्लानेन देन क- सार्द्रः प्रदेशो भवतीत्यस्वार्थस्य जानपनार्थमाह मू. (७७९) जाय उन्नाइ उव्वाणाई हवंति हत्थस्स । ताहे तपव्वाणा लेहा पुन होतनुव्वाणा ॥ वृ. यदा उन्नतानि हस्तस्थानानि उद्धानानि भवन्ति तदा हस्ततलं प्रम्लानं मनाक् शुष्कं भवति रेखास्तु भवन्त्त्यनुद्धानाः । इदानीं शुष्कहस्तस्थानामेकैकवृद्धया यथा यस्मिन् काले ग्रहणं भवति तथा प्रदर्शयन्नाहमू. (७८०) तरुणित्थि एक्कभागे पव्वाण होइ गहण गिम्हासु । Jain Education International हेमते दो भवे तिसु पव्वाणेसु वासासु ॥ वृ. तरुण्याः स्त्रिय उन्नतसप्तमकाभागे प्रम्लाने शुष्के सति उष्णकाले गृह्यते भिक्षा यतः सांष्मतया कालस्य चोष्णतया यावता कालेन असावुन्नतप्रप्रदेशः शोषमुगपतस्तावता कालेन इतरे निम्नप्रदेशाः सार्द्रा अपि अचिताः संजाता - अतः कल्पेत भिक्षाग्रहणं, हेमन्तकाले तस्या एव तरुण्या द्वयोः सप्तमभागयोः शुष्कयोः सतिर्भिक्षाग्रहणं भवेदिति, तस्या एव तरुण्या वर्षाकाले त्रिषु सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy