SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ मू. (७३८) अप्पभु भयगाईया उभाएगतरे पदोस पहु कुज्ना । येरे चलंत पडणं अप्पभुदोसा य ते चेव ॥ (भा. २४२] वृ. अप्रभवो भृतकादयस्तेषां हस्ताद्मिक्षा न ग्राह्या, यत- 'उभयोः ' प्रव्रजितकभृतकयोः प्रद्वेषं कुर्यात, एकतरस्य वाप्रव्रजितस्य भृतकस्य वोपरि पद्वेषं कुर्यात् प्रभु इदानीं स्थविरद्वारमुच्यते - स्थविरस्यापि हस्ताद्भिक्षा न ग्राह्या, यतस्तस्य चलतः - कम्पमानस्य पतनं भवति, अप्रभुदोषश्च त एव भवन्ति एतदुक्तं भवति स्थविरः प्रायेणाप्रभुर्भवति परिभूतत्वादिति । इदानीं पण्डकद्रारमुच्यतेआयपरोभयदौसा अभिक्खगहणंमि खुब्भण नुप्से | मू. (७३९) आघनियुक्तिः मूलसूत्र लोगदुगुछा संका एरिंगसा नूनमेतेऽवि ॥ [भा. २४३] बृ. नपुंसकान्न गृह्यंत यत आत्मनः परत उभयतच देषाः संभवन्ति, आत्मशब्देन साधुर्गृह्यते, ततको दोषः ?, क्षोभणं स्यात् बहुमोहनपुंसकदर्शनऽभीक्ष्णं, तत्र भिक्षाग्रहणे चतद्वा क्षुभ्यते अभीक्ष्णं साधुदशनादिना, उभयकृतो या दोषः लोकश्च जुगुप्सते शंकते च. ननमतेऽपि नपुंसकानीति मत्तद्वारमाहमू. ( ७४०) अवास भाणभेदो वमनं असुइत्ति लोगउक्ताहो । खेत्ते य दित्तचित्ते जखाइने य दोसा उ ॥ [भा. २४४ ] वृ. सुरोपानेन यो मत्तस्तस्य हस्ताद्भिक्षा न गृह्यते, किं कारणं ?, यतो मत्तो भिक्षां प्रयच्छन् कदाचिदवयासं करोति आलिङ्गतीत्पर्थः कदाचिद्भाजनं पात्रकं भिनति वमन वा छर्दनं करोति, तथाऽशुचिरितिकृत्त्वा लोक उक्ताहो भवतिप्रवचनोपघात । इदानीं तृतीयद्वारमुच्यते - व्याक्षिप्तचित्ते दीप्तचित्ते यक्षविष्ये एत एव दोषा आलिङ्गनभाजनभेदवमनाशुच्चिप्रभृतयो भवन्तीति । मू. (७४१) करच्छिन्न असुइ चरणे पडणं अंधिल्लए य छक्काया । निलयाऽसुइ पडणं वा तद्दोसी संकमो असुइ ॥ | [भा. २४५] वृ. छिन्नकरो यदि भिक्षां ददाति ततो न गृह्यते यतोऽशुचिदोषो लोके भवति । द्वारं । तथा यस्यापि चरणश्छिन्नस्ततोऽपि न गृह्यते यतः तस्य प्रयच्छतः पतनं भवति । अन्नदपि न गृह्यते यतोऽसौ प्रयच्छन् षट् कायान् व्यापादयति । दारं । निगडितादपि न गृह्यते भिक्षा, यतोऽसावशुचिर्भवति, पतनं च तस्य निगडबद्वस्य स्यात् । त्वग्दोषदूषितस्यापि हस्तान्न गृह्यते यतः कदाचित्कुष्ठसङ्क्रम- स्यात् अशुच्चिचासौ वर्तते । मू. (७४२) विणि संघट्टणा उ उट्टंति निवेसमाण य । बालाई मंसउंडग मज्जाराई विराहेज्जा | Jain Education International [भा. २४६] वृ. गुर्विणीहस्तान्न गृह्यते यतस्तस्या गर्भे संघट्टनं भवति कथम् ? उत्तिष्ठन्त्याश्रोपविशन्त्याश्च । दारं । बालवत्साया अपि हस्तान्न गृह्यते भिक्षा, यतो बालं मुक्त्वा यदि भिक्षां ददाति ततस्तं बालं 'मंसुण्डकादिबुद्धया' मांसपिण्डादिबुद्धया, आदिग्रहणान्नवनीतबुद्धया वा मार्जारादिर्विराधयेत् । मू. (७४३) बीओद संघटण कंडणपीसंत भज्जणे डहणं । कत्तंती पिंजती इत्थं लित्तंभि उदगवहो । [भा. २४७ ] वृ.कण्डयन्त्याः पिंषन्त्याश्च हस्तान्न गृह्यते यतस्तत्र यथासह्येन एकस्या बीजसंघट्टनकृता दोषः अपरस्या उदकसंघट्टनकृतो दोषः, इति द्वारद्वयम् । याऽपि यवादीनां भर्जनं करोति तस्या अपि हस्तान्न गृह्यत यतस्तत्र यवा दिदहनकृतो दोषो भवति । तथा कर्त्तन्त्याः पिञ्जन्त्याश्च हस्तान्न गृह्यते यतस्तयोर्निष्ठी - वनलिप्तौ हस्तौ भवतस्तत्प्रक्षालने उदकवधः, द्वारद्र्यं ॥ इदानीं यदुक्त मासीद भजनया विकल्पेनैषाम- व्यंक्तादीनां For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy