SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ आंघनियुक्तिः मृत्नसूत्रं पढढ़येन भङ्गका उपलब्धाः एवमत्राप्युदकपृथिवीपददयेन भङ्गकाः कर्त्तव्याः । दारं । इदानीं 'संपातिम' ति व्याख्यायते, तत्राह - 'संपामा तसगणा' संपातिमशब्देन त्रसगणा उच्यन्ते. ते यदि भवन्ति ततो लेपो न ग्राह्यः, अत्र च भङ्गचतुष्कं भवति, तद्यथासंपातिमसु अप्पा पइडिओ भंडी य पइट्टिआएगा १. तहा अप्पा संपातिमेसु पट्टिओन भंडी पइडिआ बीओ २. अप्पा न पड़डिओ भंडी पड़डिआ लड़ओ ३. अप्पा न पट्टिओ न भंडी पडडिआ चउत्था ४. एसो सुद्धो । 'सामापत्ति व्याख्यायते, तत्र च श्यामायां भङ्गचतुष्कं भवति. कथं ?, लेवो दिवा गहिओ अनमि दिवसे लाइओ एगो भंगो १. दिवा गहिओ राईए लाइओ बिडओ २, राईए गहिओ दिवा लाइओ तड़ओ ३, राओ गहिओ राओ लाइओ चउत्था भंगी ४ । 'महावाए' त्ति व्याख्यायते मू. (६२३) वाउंमि वायमाणंसु संपयमाणेसु वा तसगणेसु । नानायं गणं अभियस्स य मा विगिंचणया ।। [भा. २०९ ] वृ. वायाँ वाति संपतत्सु वा त्रसगणेषु नानुज्ञातं लेपस्य ग्रहणं । दारं । इदानीं महिका सा च 'संपयमा'नेसु वा तसगणेसु' इत्यनेन वाशब्देन व्याख्यातव द्रष्टव्या, एतदुक्तं भवति वाशब्दान्महिकायां च पतन्त्यां पोन ग्राह्य: । 'अमिय'त्ति व्याख्यायते- 'अमितस्य च' प्रमाणाभ्यधिकस्य लेपस्य ग्रहणं न कार्य, यतः 'माविकिंचणिय'त्ति मा भूत प्रभूतलेपस्य ग्रहणं विकिंचणं त्यागस्तत्कृतो दोषो भविष्यतीति । एतद्दोसविमुक्कं घेत्तुं छारेण अक्कमित्ताणं । मू. (६२४) चरेण बंधिऊणं गुरुमूलपडिक्कमालोए । वृ. एतद्दोषविमुक्तं लेपं गृहीत्वा वस्त्रेणाच्छाद्य छारेणाक्रम्य ततश्रीवरेण तं शरावसंपुटं बद्ध्वा गुरुमूललागत्य ईर्यापथिकां प्रतिक्राम्य गुरवे आलोचयति । मू. (६२५) दंसिअछंदिअगुरुसेसएस (य) ओमत्थियस्स भाणस्स । काउं चीरं उवरिं रूयं च छुभेज्ज तो लेचं ॥ वृ. पुनश्रासी काव्यापारण दर्शयति, पुनश्च गुरुं छन्दयति- आमन्त्रयति, यदि भदन्तस्य प्रयोजन लेपेन ततो गृह्यतामिति, एवं छन्दयति । 'सेसए य'त्ति शेषांश्च साधून् छन्दयति, यदुत यदि भवतामनेन लेपेन किञ्चित्प्रयोजनं ततो गृह्यतामिति । एवं यदा न कश्चिद् गृह्णाति तदा 'ओमंथियस्स भाणस्स' ति ओमस्थितस्य-अधोमुखीकृतस्य भाजनस्य उपरि कृत्वा चीरं ततश्वीरस्योपरि रूतपटलं करोति. 'छुभेज्ज तो लेवं 'ति ततो रूतस्योपरि लेपं प्रक्षिपेत् । मू. (६२६) अंगुट्टपएसिणिमज्झिमाए घेत्तुं घनं तओ चीरं । आलिंपिऊण भाणं एक दो तिन्नि वा घट्टे ॥ वृ. पुनश्रासी ख्तस्योपरि क्षिप्त्वा लेपं पुनरङ्गुष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्गृह्णाति गृहीत्वा च 'घनम' अत्यर्थ चीरं पुनः पोट्टलिकाविनिर्गलितन लेपरसेन पात्रमालिम्पति, तच्च पात्रकं कदाचिदेकं भवति कदाचिद्या कदाचित्राणि ततश्च तान्यालिप्य पुनः घट्टयति- अङ्गुल्या मसृणानि करोतीत्यर्थः । तानि च पात्रकाणि एवं लिम्पतिमू. (६२७) Jain Education International अन्नोऽन्नं अंकमि उ अन्नं घट्टेइ वारवारणं । आनेइ तमेव दिन दवं रएउं अभत्तट्टी ॥ वृ. अन्यद अन्यद अंङ्के-उत्सङ्गे स्थापयति, स्थापयित्वा चान्यढ़ 'घट्टयति' अङ्गुल्या मसृणयति, एवं For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy