________________
आवनियुक्तिः मूलसूत्रं तत आत्मनः क्षालयत्युपधि। इदानीं कानि प्रथम क्षालनीयानि? इत्याह- पवमहाकडे'त्ति यान्येकरखण्डानि अतृणितानि च तानि यथाकृतानि पूर्व प्रक्षालयति. 'इयर दुवे पच्छत्ति इतरा द्रा वस्त्रभेदी पश्चात्प्रक्षालयन्ति, एकान्यल्पपरिकर्माणि यानि कचिन्मनाक तूर्णितानि अन्यानि बहुपरिकर्माणि यानि द्विधा सीवितानि तूर्णितानि च, अल्पपरिकर्माणि च क्षालयित्वा ततो बहुपरिकर्माणि क्षालयति। मू. (५७४) अच्छाऽपिट्टणासु त न धुवे धाव पतावणं न करे।
परिभोगमपरिभोगे छायातव पेह कल्लाण ॥ वृ.इदानींस साधुः प्रक्षालयन् कर्पटानिनाच्छोट्यति रजकवत, नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीचत. किन्तु हस्तेन मनागयतनया धावनं करोति, धौतानिच वस्त्राणि नातपं प्रतापयति, मा भूत्तत्र काचित षट्पर्दा, स्यात कानि पुनरातपे कार्याणि कानि वा न ? इत्याह- परिभोगमपरिभोग'त्ति तानि कर्पटानि द्विविधानि भवन्ति परिभोग्यानि अपरिभोग्यानि च, तत्र यथासङ्ख्यन छायातपयाः कार्याणि, परिभोग्यानि छायायां शोष्यन्त. मा भूत्तत्र षटपदी स्यात. अपरिभाग्यान्यातप. पहे'त्ति तानि च कपटानि शुष्यन्ति सन्ति निरूपयत्यपहरणभयान। कल्लाणगं'ति पश्चात्तस्य प्रक्षालनप्रत्ययमेककल्याणकंप्रायश्चित्तं दीयते। उक्तोऽप्काय:मू. (५७५) इट्टगपागाईणं बहुमझ विज्जुयाइ निच्छइओ।
इंगालाई इयरो मुम्मुरमाई य मिस्सो उ॥ वृ. असावपि त्रिविधः, तत्र सचित्त इष्टकापाकादीनां बहुमध्ये विद्युदादिको नैश्चयिको भवति, अङ्गारा दिश्वेतरो व्यावहारिकः मुर्मुरादिकः-उल्मुकादिमिश्रो भवति ।
इदानीमचिताग्निकायस्योपयोगमचित्ता-ग्निशरीरोपयोगं च दर्शयन्नाहमू. (५७६) ओदनवंजणपानगआयामुसिणोदगं च कुम्मासा ।
डगलगसरक्खसूई पिप्पलमाई य परिभोगो॥ वृ. ओदनं कूरादिव्यञ्जनं-तिम्मणं पानक-आचाम्लं आयाम-अवश्रावणं उष्णोदकं कुल्माषाश्च. एतानि अग्रेनिर्वानि कार्याणि, ततश्चैभिरुपयोगः क्रियते। इदानीमग्निनिर्वतितशरीरापभोगदर्शयन्नाह डगलकाइष्टकारखण्डा अतीव पक्काः सरक्खो-भस्मसूच्यः पिप्पलक:-क्षुरकः, एवमादिभिरचित्तैरग्निशरीररुपयोगः क्रियते, अग्निशरीराणि च द्विविधानि भवन्ति-बद्धेल्लयाणि मुक्कल्लयाणि च. तत्रात्र मुक्कल्लयाणि द्रष्टव्यानि । इदानी वायुकाय उच्यते. असावपि त्रिविधः सचित्तादिरूपः. तत्र नैश्रयिकसचित्तप्रतिपादनायाहम. (५७७) सवलयघनतनुवाया अतिहिमअतिदुद्दिणे य निच्छइओ।
ववहार पायमाई अक्वंतादी य अच्चित्ती ।। वृ. सह वलयवर्त्तन्त इति सवलयाः घनवाताश्च तनुवाताश्च सवलयाश्च ते घनतनुवानाच २ त निश्चयतः सचित्ताः । तथाऽतिहिमपात या वायुरतिदुर्दिन च यो वायुः सनश्चयिकः सचित्तः, व्यवहारतः पुनः प्राच्यादिपूर्वस्यां यो दिशि. आदिग्रहणादुत्तरादिग्रहणं, एतदुक्तं भवति- अतिहिमअतिदुर्दिनरहितो यः प्राच्यादिवायुः स व्यवहारतः सचित्तः। इदानीमचित्तः 'अक्कंताई यअचित्ता ति यः कर्दमादावाक्रान्ते सति भवति सोऽचित्तः. स च पश्रधा अक्कत धंत पीलिए सरीरानुगए संमच्छिमे, तत्थ अक्कतो चिक्विलाइस. धंतो दतियाइसु. पीलिआ पोत्तचम्माईसु. सरीराणगओ ऊसासनीसासवाऊ उदरस्थाणीओ. समुच्छिमा तालियंटाईहिं जणिआ । इदानी मिश्र उच्यते. आह-किं पुनः कारणं मिश्रः पथाव्यात्यायते ?, उच्यते. अचित्तनव साधुर्व्यवहारं करोति. स च गृहीतः सन्नेव मिश्रीभवति, अग्यार्थरस्य प्रदर्शनाथं पश्चान्मिश्र उच्यत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org