________________
निशीथ-छेदसूत्रम् -१
सीयाभत्तुणा पुच्छितो कहं समुद्दो तिन्नो? भणति ।
तव प्रसाद्भर्तुश्च ते देव तव प्रसादाच्च । साधूनते येन पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः॥ जइ तेन तिरिएण समुद्रो बाहाहि तिन्नो तुमं कहं गंगं न तरिस्ससि । जं भणसि "कहं छम्मासे धारा धरिता," एत्थ वि सुणसु-लोगहितत्था सुरगणेहिं गंगा अब्भत्थिता अवतराहि मउयलोग, तीए भणियं-कोमेधरेहिति निवडंती, पसुवतिणा भणियं-अहंतेऐगजडाए धारियामि, तेन सा दिव्वं वाससहस्संधारिता । जइ तेन सा धरिता तुमं कहं छम्मासंन धरिस्ससि ? __अह एत्तो खंडपाणा कहितुमारद्धा । सायभणइ- "ओलंवितंति अम्हेहिंजइ" अंजलिं करिय सीसे ओसप्पेह जति न ममं तो भत्तं देमि सव्वेसिं, तो ते भणंति-धुत्ती ! अम्हे सव्वं जगं तुलेमाणा किह एवं दीनवयणं तुम सगासे मणिहामो । ततो ईसिं हसेऊण खंडपाणा कहयति अहगंरायरजकस्सधूया, अह अन्नया सह पित्रा वत्थाणमहासगडं भरेऊण पुरिससहस्सेण समं नदि सलिलपुण्णं पत्ता, धोयातिं वत्थाइं, तो आयवदिण्णाणि उव्वायाणि, आगतो महावातो, तेन तानिसव्वाणिवत्थाणिअवहरिताणि, ततोहं रायभयागोहारूवं काऊण रयणीए नगरुजाणं गता, तत्थाहं चूयलया जाता, अन्नया य सुणेमि-जहा रयगा उम्मिटुंतु, अभयोसिं, पडहसई सोऊण पुण-नवसरीरा जाया, तस्स य सगडस्स नाडगवरत्ता जंबुएहिं छागेहिं भक्खिताओ, तओ मे पिउणा नाडगवरत्ताओ अण्णिस्समाणेण महिस-पच्छा लद्धा, तत्थ नाडगवरत्ता बलिता। तंभणह किमेत्थ सच्चं ? ते भणंति-बंभकेसवा अंतं न गता लिंगस्स जति तं सचं तया तुह वयणं कहं असच्चं भविस्सइत्ति।
रामायणेविसुणिज्जति-जह हनुमंतस्सपुच्छमहंतंआसी,तंचकिल अनेगेहिं वत्थसहस्सेहि चेठिऊण तेल्लघडसहस्सेहिं सिंचिऊण पलीवियं, तेन किल लंकापुरी दड्दा । एवं जति महिसस्स वि महंतपुच्छेण नाडगवरत्ताओ जायाओ को दोसो ? अन्नं च इम सुई सुव्वति, जहा गंधारो राया रन्ने कुडवत्तणं पत्तो, अवरो विराया किमस्सो नाम महाबलपरक्कमो, तेन यसको देवराया समरे निजिओ, ततो तेन देवरायेण सावसत्तो रन्ने अयमलो जातो, अन्नया य पंडुसुआरजभट्ठा रन्नेहिता, अन्नया यएगागि नीग्गतो भीमो, तेन यअयगरेणगसितो, धम्मसुतो, य अयगरस्स मूलं पत्तो, ततो सो अयगरो माणुसीए वायाएतं धम्मसुतं सत्तपुच्छातो पुच्छति तेन य कहितातो सत्तपुच्छातो, ततो भीमं निग्गिलइ, तस्स सावस्सअंतोजातो, जातोपुणरविराया।जइ एयं सच्चं तो तुम पि सब्भूतं गोहाभूय सभावं गंतूण पुणण्णवा जाता । तो खंडपाणा भण्णति
एवं गते वि मज्झ पणामं करेह, जइ कहं जिप्पह तो काणा वि कवड्डिया तुब्भं मुलं न भवति । ते भणंति कोम्हे सत्तो निजिऊण । तो साहसिऊण भणति-तेसिं वातहरियाण वत्थाण गवसणाय निग्गया रायाणं पुच्छिऊणं, अन्नंच मम दासचेडा नट्ठा, ते य अण्णिस्सामि, ततोहं गामनगराणि अडमाणी इहंपत्ता,तंतेदासचेडातुब्भे, ताणि वस्थाणिमाणिजाणितुरंपरिहियाणि, जइसच्चंतोदेह वत्था, अहअलियंतो देह भत्तं ।असुण्णत्थंभणियमिणं । सेसंधुत्तरखाणगानुसारेण नेयमिति । गतो लोइयो मुसावातो
इदानिं लोउत्तरिओ दब्दादि चउबिहो मुसावातो भण्णति । दब्वे ताव सच्चित्तं अचित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org