________________
उद्देशक : १५, मूलं-९१६, [भा. ४७९२] ।
दंसणचरणा न भवंति । अधवा - जेण जीवेसु समता नत्थि पलंबगहणातो तेन सम्मत्तं नस्थि । दारं| विरतिलक्खणं चारितं भणियं, तं च पलंबे गेण्हंतस्स लक्खणं न भवति, "तदभावे" त्ति लक्खणा भावेचारितनस्थि, वाग्रहणात्अपवादे गृण्हतोऽपिचारित्रं भवत्येव ।दारं । “बीयाई"त्ति फला बीजं भवंतीति कृत्वा बीजग्रहणं, आदिसहातो फलं पत्तं प्रवालं शाखा तया खंधं कंदो मूलमित्ति ॥ चोदगाह - "कीस बीयाती कता? कीस मूलादी न कता? सव्वो वणस्सति मूलादी भवति त्ति । आचार्याह[भा.४७९३] पाएण बीयभोई, चोदगपुच्छआऽनुपुब्बि वा एसा।
जोनीघाते वहता, तदादि वा होति वणकाओ॥ चू- पाएण जनवयो बीयभोती, तेन कारणेणं बीयाई कतं । अधवा - समए तिविहा आनुपुब्बीपुव्वानुपुची पच्छानुपुब्बी अणानुपुब्वी । तिविधा वि अत्थतो परूविज्जति, न दोसो। एस पच्छानुपुब्बी महिता । अधवा-बीयं जोनी, तम्मिघातिए सब्वे चेव मूलादी घातिता होति । अहवा - सव्वेसि वणस्सतिकातियाणं "तदादि"त्ति बीयं आदि । कहं ? जेण ततो पसूती, तेन कारणेण आदीए पडिसेहियाए सव्वं पडिसेहियं भवति त्ति काउं बीयादिगहणं कतं ।।
“पडिसेवगलोगो जह तेहिं सो पुट्ठो' अस्य व्याख्या[भा.४७९४] विरतिसहावं चरणं, बीयासेवी हु सेसघाती वि ।
अस्संजमेण लोगो, पुट्ठो जह सो विहु तहेव ।। घू- जतो य एवं ततो जो बीए पडिसेवति सो नियमा मूलादि सेसघाई भवति, जो य ते घाएति तस्स विरतिसभावं चरणं तं न भवति, जो य बीए पडिसेवति जो जहा लोगो असंजतो असंजतत्तणतो यअस्संजमेण पुट्ठो एवं सो वि तेहिंपलबेहिं आसेवितेहिं अस्संजमेण पुट्ठो, अतो पलंबपडिसेवगत्तणस्स पडिसेहो कञ्जति ॥ विराधनेत्ति मूलदारंगतं।इदानि “कस्सऽगीयत्थे "त्ति दारं, एयस्स विभासा[भा.४७९५] कस्सेयं पच्छित्तं, गणिणो गच्छं असारवेंतस्स।
अहवा वि अगीयत्थस्स भिक्खुणो विसयलोलस्स ।। चू-सीसो पुच्छति - एस जो पच्छित्तगणो भणितो, एस कस्स भवति ? आयरिओ आह"गणिओ गच्छं असारवेंतस्स, असारवणा नाम अगवेसणा - “को तत्थ गतो को वा पुच्छिउं गतो, अनापुच्छा वा, पलंबगहणा आलोइए वा सोहि नदेति, न कारवेति वा, नवा चोदेति वा"। एवं असारवेंतस्स गुरुणो सव्वं पच्छित्तं भवति । अहवा - अगीयस्थो अन्नं च विसयलोलो होउं पलबे गेण्हति तस्स भिक्खुणोपच्छित्तं भवति ।अधवा- अगीयत्थस्स गीयत्वस्स वि विसयलोलस्स एवं पच्छित्तं भवति । पुणो चोदगाह - किं कारणं आयरियस्स अविराहेंतस्स जीवकाए पच्छित्तं भवति? आचार्याह-जेन सो गच्छविराधनाए वट्टति । कहं? जेन गच्छंन सारवेति ।तत्य य इमे आयरियभंगा - अगीयत्थो आयरिओ, गच्छं न सारवेति, विसयलोलो य, एतेसु तिसु पदेसु सपडिपखेसु अट्ठ भंगा कायव्वा । एत्य अंतिमो सुद्धो । आदिमा सत्त वञ्जनिजा ।। कहं ? [भा.४७९६] देसो व सोवसग्यो, वसणी व जहा अजाणगनरिंदो ।
__ रज्जं विलुत्तसारं, जह तह गच्छो विनिस्सारो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org