________________
७८
निशीथ-छेदसूत्रम् -२-१०/६१७
पडिहिंडइ, डालं डालिओ, तुमं पितेन समं हिंडतो सुत्तत्थाणं अनाभागी भविस्ससि । अम्हे पुण नआहिंडगा, न वत्थव्वा, जतो मासकप्पविहारेण विहरामो, तो अम्हेहिं समाणं सुहं अच्छिहिसि, अनिग्गच्छंतो सुत्तत्थाणं य अभागी न भविस्ससि ।"
अहवा-तस्स भावं नाऊण भणेजा-“सो वत्थब्यो एगगामणिवासी कूवमंडुक्को इव न गामनगरादी पेच्छति । अम्हे पुण अनियतवासी, तुमं पिअम्हेहिं समाणं हिंडतो नानाविध-गाम-नगरागर-सन्निवेसरायहाणिं जानवदेय पेच्छंतोअभिधानकुसलोभविस्ससि, तहा सर-वावि-वप्पिणिनदि-कूव-तडाग-काणणुज्जाण-कंदर-दरि-कुहर-पव्वते यनानाविह-रुक्खसोभिए पेच्छंतोचक्खुसुहं पाविहिसि,तित्थकराणयतिलोगपूइयाण जम्मण-निक्खमण-विहार-केवलुप्पाद-निव्वाणभूमीओ य पेच्छंतो दंसणसुद्धिं काहिसि, तहा अन्नोन्नसाहुसमागमेण य सामायारिकुसलो भविस्ससि, सव्वापुब्वे यचेइएवंदंतो वोहिलाभं निजित्तेहिसि अन्नोन्न-सुय-दाणाभिगमसड्ढेसु संजमाविरुद्धं विविध-वंजणोववेयमण्णं घय-गुल-दधि-क्षीरमादियं च विगतिपरिभोगं पाविहिसि ॥ [भा.२७१७] एमेव सेसएसुवि, पडिपक्खगएन निंदती तंतु।
जति वियसो होति तहा, तह वि य विस्सासणा सा उ॥ चू-सेसा विवित्तमादिया पदा।जे तस्स सेहस्स अनुकूला ते अप्पणा दंसेति, पडिपक्खपदेहिं तंनिंदति।जस्स पासंपट्टितो जहा सो निंदतिजइ वितहाभवतितहावि विस्सासणा विपरिनामणा इत्यर्थः । अम्हे विवित्ता निरतियारागुणाधेया । सो अविवित्तो मूलगुणातियारेहिं संपन्नो सारंभो सपरिग्रह इत्यर्थः । अम्हं आयरिओ अम्हे य मद्दवजुत्ता । सो अप्पणो परिवारोय से कोहणो, अप्पे विअवराहे कतेभणति, निच्छुब्भतिवा।इमेअम्हाणं आयरिया जातिकुलेन यसंपन्ना, सबजनस्स पूयणिज्जा, गुरुगा य । सो पुण जाइहीणो । किं च-इमे अम्हाणं आयरिया लद्धिसंपन्ना, आहारोवकरणवसहीओ य जहा अभिलसिया उपजंति पकामंच निच्चिंतेहिं अच्छियव्वं । ____ सो पुण अलद्धिओ, तस्स जे सीसा ते निच्चं आहारोवकरणमादियाण अडता सुत्तत्थाणं अभागिणो अगीयस्था य, तुमं पितारिसो भविस्ससि । इमे य अम्हाणं आयरिया बहुस्सुया अहो य रातो य वायणं पयच्छति । तस्स पुण नमोक्कार, चेइअवंदन-पडिक्कमणेसु वि संदेहो । इमे य अम्हाणं आयरिया अत्थधारिणो अत्थपोरिसिं पयच्छंति सीसपडिच्छएहि आकला । सो पण अगीयत्थो, एमानिएहिं तस्स समीवे अच्छियव्वं । इमो य अम्हाणं आयरिओ रातीसरतलवरमादिएहिं महाजनेन य पूजिओ । तं पुण न को ति जाणति पूएति वा, मय-मायवच्छओ विवाहेंडलो, अनाढितो सव्वलोयस्स । इमोय अम्हाणं आयरिओमहाजननेतारो।सोयएगागी, नस्थि से को ति।
इमे अम्हाणं आयरिया बाल-वुड-सेह-दुब्बल-गिलाणादियाण संगहोवग्गहकुसला । सो पुण न किंचिअनुअत्तेति, असंगहितोअप्पापोसओ।इमोय अम्हाणंआयरिओअक्खेवणिमादियाहिं कहाहिं सरायपरिसाए धम्मं कहेउंसमत्थो । सो पुण वायकुंठो। इमो परवादिमहणो न कोइ उत्तरं दाउंसमत्थो ।सोपुण एकं पिअक्खरंनिरवेक्खं वोत्तुं असत्तो । एवंताव अपुच्छितो विपरिनामेति ।। अह सो सेहो पुच्छेज्जा
[भा.२७१८] दिट्ठमदिटे विदेसत्थ गिलाणे मंदधम्म अप्पसुए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org