________________
पीठिका - [भा. ५५] तिविहं-पहाणभावग्गं बहुयभावग्गंउवचारभावग्ग एवं तिविहं । तु सद्दोऽर्थज्ञापनार्थं, ज्ञापयति जहा एतेण तिविहभावग्गेण सहितो दसविहग्गनिक्खेवो भवति।तस्थ पहाणभावग्गउदइयादीण भावाण समीवाओ पहाणो खातितो भादो । पहाणेति गयं।
इयाणि वहुयग्ग भण्णति-जीवो आदि जस्स छक्कगस्सतं जीवाइछक्कगं । तं चइमंजीवा, पोग्गला, समया, दव्वा, पदेसा, पज्जयाचेति । एयमिछक्कगे सव्वथोवा जीवा, जीवेहिंतो पोग्गला अनंतगुणा, पोगलेहिंतो समया अनंतगुणा, समएहिंतो दव्वा विसेसाहिता, दव्येहिंतो पदेसा अनंतगुणा, पदेसेहिंतो पज्जवा अनंतगुणा । भणियंच[भा. ५६] जीवा पोग्गलसमया, दव्यपदेसा य पज्जवा चेव ।
थोवाणंतानंता, विसेसमहिया दुवेनंता ।। चू. जहासंखेण तेण भन्नति बहुयग्गं पञ्जवा होति । बहुत्तेण अग्गं बहुयग्गं बहुत्वेनाग्रं पर्याया भवंतीति वाक्यशेषः । पुणसद्दो बहुत्तावधारणत्थे दह्रब्यो । गतं बहुअग्ग ॥
__ इयाणिं उवचारग्गं - उवचरणं उवचारो । उवचारो नाम ग्रहणं अधिगमेत्यर्थः । स च जीवाजीव-भावेषु संभवति । जीवभावेषु ओदयिकादिषु अजीवभावेषु वर्णादीसु । तत्थ जीवाजीवभावाणं पिठिमो जो घेप्पइ सो उवचारग्गं भावग्रं भवति । इह तु जीवसुतभावोवचारग्गं पडुच्च भण्णइ ।तंचसुत्तभावोवचारग्गं-दुविहं-सगलसुत-भावोवचारग्गं देससुतभावोवचारग्गं च । तत्थ सगलसुयभावोवचारगं दिविवातो, दिट्टिवाते चूला वा । देससुतभावोवचारग्गं पडुच्च भन्नति । तंचिमं चेव पकप्पज्झयणं । कहं ? जओ भन्नति[भा. ५७] पंचण्ह वि अग्गा णं, उवयारेणेदं पंचमं अग्गं ।
जंउवचरित्तु ताई, तस्सुवयारो न इहरा तु॥ चू. पंच इति संखा । अग्गा णं ति आयारग्गा णं । ते य पंच-घूलाओ । अवि सद्दो पंचग्गावहाणत्थे भन्नति । नगारो देसिवयणेण पायपूरणे, जहा समणे णं, रुक्खा णं, गच्छा णं ति । उपचरणं उपचारः । तेण-उवचारेण करणभूतेण इदमित्याचारप्रकल्पः । पंचमं अग्गं ति। पढमं अग्गं उपचारेणं अग्गं न भवति एवं बितिय ततिय चउरग्गा वि न भवंति पंचमचूलग्गं उवचारेण अग्गं भवति, तेण भन्नति पंचमं अग्गं ।
शिष्याह-कथं ? आचार्याह - जं उवचरित्तु ताई । जं यस्मात् कारणात्, उवचरिसु गृहीत्वा, ताइ ति चउरो अग्गाई । तस्सेति आचारप्रकल्पस्य उपचारो ग्रहणं । न इति प्रतिषेधे । इतरहा तु तेष्वगृहीतेषु ।।
सीसो पुच्छति एत्थ दसविहवरखाणे कयमेण अग्गेणाहिकारो? भन्नति - [भा. ५८] उपचारेण तु पगतं उवचरिताधीतगमितमेगट्ठा ।
उवचारमेत्तमेयं, केसिंचन तं कमो जम्हा।। चू. उवचारो वक्खातो । पगतं अहिगारःप्रयोजनमित्यर्थः ।तुशब्दो अवधारणे पायपूरणे वा। उवयार-सद्दसंपच्चयत्थं एगडिया भण्णंति । उवचारोत्ति वा ग्रहीतं ति वा आगमियंति वा गृहीतंति वा एगटुं। उवचारमेत्तमेयंतिजमेयंपंचमंअग्गंअगत्तेण उवचरिज्जतिएतंउपचारमात्रम्। उवचारमेत्तंनाम कल्पनामात्र। कहं? जेण पढमचूलाएविअग्गसद्दोपवत्तइ, एवं बि-तिय-चउसु विअग्ग सद्दोपवत्तत्ति, तम्हा सव्वाणि अग्गाणि । सव्वग्गपसगेयएगग्गकपणाजा सा उपचारमात्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org