________________
३४४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७० पूर्वेषां सम्प्रदायः--सर्वत्राद्यं सिद्धायतनकूटं महानदीसमीपतो गण्यमानत्वाद् द्वितीयं स्वस्ववक्षस्कारनामकं तृतीयं पाश्चात्यविजयनामकं चतुर्थं प्राच्यविजयनामकमिति, अथास्य नामार्थं प्ररूपयति
___ 'एस्थ ण'मित्यादि, अत्र चित्रकूटनामा देवः परिवसति तद्योगाचित्रकूट इति नाम, अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात्, एवमग्रेतनेष्वपि वक्षस्कारेषु यथासम्भवं वाच्यमिति । गतः प्रथमो वक्षस्कारः, अधुना द्वितीयविजयप्रश्नावसरः
मू. (१७१) कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे नामं विजए पन्नते?, गोअमा! सीआए महानईए उत्तरेणं नीलवंतस्स वासहरपब्वयस्स दाहिणेणं गाहावईए महानईए पञ्चत्थिमेणं चित्तकूडस्स वक्खारपब्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे नामं विजए पन्नते, उत्तरदाहिणायए जहेब कच्छे विजए तहेव सुकच्छे विजए, नवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पजइ तहगेव सव्वं ।
कहिणं भंते ! जंबुद्दीवे २ महाविदेहे वासे गाहावइकुंडे पन्नत्ते?, गो० सुकच्छविजयस्स पुरस्थिमेणं महाकच्छस्स विजयस्स पञ्चत्थिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितम्बे एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे नाम कुंडे पन्नत्ते, जहेव रोहिअंसाकुंडे तहेव जाव गाहावइदीवे भवणे, तस्स णं गाहावइस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महानई पवूढासमाणी सुकच्छमहाकच्छविजएदुहाविभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीअं महानई समप्पेइ, गाहावई णं महानई पवहे अ मुहे अ सव्वस्थ समा पणवीस जोअणसयं विक्खम्भेणं अद्धाइजाइं जोअणाइंउव्वेहेणं उभओ पासिंदोहि अपउमवरवेइआहिं दोहि अ वनसंडेहिं जाव दुण्हवि वण्णओ इति।
कहिणं भंते ! महाविदेहे वासे महाकच्छे नाम विजये पन्नते?, गोअमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए महानईए उत्तरेणं पम्हकूडस्स वक्खारपव्वयस्स पञ्चस्थिमेणं गाहावईए महानईए पुरथिमेणं एत्थ णं महाविदेहे वासे महाकच्छे नाम विजए पन्नत्ते, सेसं जहा कच्छविजयस्स जाव महाकच्छे इत्थ देवे महिद्धीए अट्ठो अ भाणिअव्वो।
कहिणंभंते! महाविदेहे वासे पम्हकूडे नामंवक्खारपव्वएपन्नत्ते?, गोअमा! नीलवंतस्स दक्खिणेणं सीआए महानईए उत्तरेणं महाकच्छस्स पुरथिमेणं कच्छावईए पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे पम्हकूडे नामं वक्खारपव्वए पन्नत्ते, उत्तरदाहिणायए पाईणपडणविच्छिण्णे सेसंजहा चित्तकूडस्स जाव आसयंति, पम्हकूडे चत्तारि कूडापं० तं०-सिद्धाचयणकूडे पम्हकूडे महाकच्छकूडे कच्छावइकूडे एवंजाव अट्ठो, पम्हकूडे इत्थदेवे महद्धिए पलिओवमठिईए परिवसइ, से तेणतुण गोयमा! एवं वुच्चइ।
कहि णं भंते ! महाविदेहे वासे कच्छगावती नामं विजए पं० गो० नीलवंतस्स दाहिणेणं सीआए महानईए उत्तरेणंदहावतीए महानईएपञ्चस्थिमेणंपम्हकूडस्स पुरस्थिमेणं एत्थणं महाविदेहे वासे कच्छगावीत नामं विजए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसंजहा कच्छस्स विजयस्स जाव कच्छगावई अइत्थ देवे।
कहि णं भंते ! महाविदेहे वासे दहावई कुंडे नामं कुंडे पन्नते ?, गोअमा! आवत्तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org