________________
१२८
प्रज्ञापनाउपासूत्रम्-२-२१/-1-1५१६ गो० ! नो संमु०म० पं० वेउ० सरीरे गब्भ० म० पंचिं० वे० सरीरे,
जइ गब्भ० म०पं० वे० स० किं कम्मभूमग० गं०म० पं० वे०स०अकम्मभूमग० ग० म०पं० वे० स० अंतरदीवग० ग० म० पं० वे० सरीरे?, गो०! कम्मभूमगगब्भ० म० पं० वे० स० नो अकम्भूमग० नो अंतरदीवग०, जइ कम्मभूमगगम० मणूस० पंचिं० वे० सरीरे किं संखेजवासाउयकम्म० ग०म० वे० स० असं० कम्म० ग० म०पं० वे०स०?, गो०! संखे० कम्म० ग० म०पं० वे० स० नो असं० कम्म० ग० म०पं० दे० सरीरे, जति संखे० कम्म० ग० म० पं० वे० सरीरे किं पज्जत्तयसंखे० क०म० पं० वे० स० अपजत्तग० सं० क० ग० म०पं० वे० सरीरे?, गो० ! पज० सं० क० ग०म०पं० वे० सरीरे नो अपज्ज० सं०क० ग० म०पं० वे० सरीरे।
-जइ देवपंचिंदियवेउब्वियसरीरे किंभवणवासिदेव० ५० वे० सरीरे जाव वेमाणियदेव० वे०स०?, गो०! भवणवासीदेव०पं० वे० सरीरेविजाव वेमाणियदेव० पंचि० वेउ० सरीरेवि, जइ भवणवासिदेव० पं० वे० सरीरे किं असुरकुमारभव० देव० पं०व० सं० जाव थणियकुमारभव० देव०पं० वे० सरीरे?, गो० असुरकु० जाव थणियकमार० वेउ० सरीरेवि,
-जइ असुरकुमारदेव० पं० वे० स० किं पञ्जत्तगअसुर० भ० देव० पं० वे० सरीरे अपजत्तग० असरकुमारभ० देव० पं० दे० स०?, गो०! पज० असर० भ० देव० पं० वे० सरीरेवि अपञ्ज-तगअसु० भ० देव० पं० वे० सरीरेवि, एवं जाव थणियकुमाराणं दुगतो भेदो, एवं वाणमंतराणं अट्ठविहाणं जोतिसियाणं पंचविहाणं,
वेमाणिया दुविहा--कप्पोवगा कप्पातीता य, कप्पोवगा बारसविहा, तेसिंपि एवं चेव दुहतो भेदो, कप्पातीता दुविहागेवेजगायअनुत्तरोववाइयाय, गेवेजगा नवविहाअनुत्तरोववाइया पंचविहा, एतेसिं पञ्जत्तापज्जत्ताभिलावणं दुगतो भेदो भाणि।
वृ. 'वेउब्वियसरीरे णं भंते !' इत्यादि, वैक्रियशरीरं मूलतो द्विभेदं--एकेन्द्रियपञ्चेन्द्रियभेदात्, तत्रैकेन्द्रियस्य वातकायस्य तत्रापि बादरस्य तत्रापि पर्याप्तस्य, शेषस्य वैक्रियलब्ध्यसम्भवात्, उक्तंच-"तिण्हंताव रासीणं वेउब्वियलद्धीचेवनस्थि, बायरपज्जत्ताणंपि संखेज्जइभागमेत्ताणं' अत्र 'तिण्हति त्रयाणां पर्याप्तापर्याप्तसूक्ष्मापर्याप्ताबादररूपाणां ।
पञ्चेन्द्रियचिन्तायामपि जलचरचतुष्पदोरःपरिसर्पभुजपरिसर्पखचरान् मनुष्यांश्च गर्भव्युत्क्रान्तिकान् सङ्खयेयवर्षायुषो भुक्त्वा शेषाणां प्रतिषेधो, भवस्वभावतया तेषां वैक्रियलब्ध्यसम्भवात् । उक्ता भेदाः,संस्थानान्यविधित्सुराह
म. (५१७) वेउब्वियसरीरेणं भंते ! किंसंठिते प०?, गो० ! नानासंठाणसंठिते पं०, वाउकाइयएगिदियवेउ० सरीरेणं भंते ! किंसंठिते पं०?, गो०! पडागासंठाणसंठिते पं०,
नेरइयपंचिंदियवेउब्बियसरीरेणं भंते ! किंसंठाणसंठिते पं०?, गो० ! नेरइयपंचिंदियवेउब्बियसरीरे दुविधे पं०, तं०-भवधारणिजे य उत्तरवेउब्बिए य, तत्थ णंजे से भवधारणिज्जे सेणं हुंडसंठाणसंठिते पं०, तत्थ गंजे से उत्तरवेउब्बिते सेवि हुंडसंठाणसंठिते पं०,
रयणप्पभापुढविनेरइयपंचिं० वेउ० सरीरे णं भंते ! किंसंठाणसंठिते पं०?, गो० ! रयणप्पभापुढविनेरइयाणं दुविधे सरीरे पं०, तं०-भवधारणिजे य उत्तरवेउब्बिए य, तत्थणंजे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org