SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयउपाङ्गसूत्रम् - ५ सूरियाभविमानवासीहिं देवेहिं देवीहि य सद्धिं संपरिवुडे' एतैः सामानिकप्रभृतिभि साद्ध संपरिवृतः - सम्यग्नायकैकचित्ताराधनपरतया परिवृतः, 'महयाऽऽहये' त्यादि, महतारवेणेति योगः 'आहया' इति आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा अहतानि - अव्याहतानि, अक्षतानीति भावः । २१० नाट्यगीतवादीतानि च तन्त्री - वीणातला - हस्ततालाः कंसिकाः तुटितानि - शेषतूर्याणि, तथा घनो - धनसशो ध्वनिसाधर्म्यत्वात् यो मृदङ्गो मद्दलः पटुना - दक्षपुरुषेण प्रवादितः, तत एतेषां पदानां द्वन्द्वः, तेषां यो रवस्तेन, दिव्यान् दिवि भवान् अतिप्रधानानित्यर्थ, 'भोगभोगाई' इति भोगा ये भोगाः - शब्दादयस्यान्, सूत्रे नपुंसकता प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारः यदाह पाणिनि स्वप्राकृतलक्षणे- 'लिङ्गं व्यभिचार्यपी 'ति, भुञ्जानो 'विहरति' आस्ते, न केवलमास्ते किंत्विमं - प्रत्यक्षतया उपलभ्यमानं 'केवलकल्पं' ईषदपरिसमाप्तं केवलं केवलज्ञानं केवलकल्पं, परिपूर्णतया केवलसदृशमिति भावः । जम्ब्वा रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्वीपाभिधानं द्वीपं 'विपुलेन' विस्तीर्णेनावधिना, तस्य हि सूर्याभस्य देवस्यावधिरधः प्रथमा पृथिवीं यावत्तिर्यक् असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णस्तेनाभोगयन् - परिभावयन् पश्यति, अनेन सत्यप्यवधौ यदि तं ज्ञेयविषयमाभोगं न करोति तदा न किञ्चिदपि तेन जानाति पश्यति वेत्यावेदितं मू. (५- वर्तते) तत्थ समणं भगवं महावीरं जंबुद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवने चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासति, पासित्ता हतुचित्तमानंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसिय- वरकमलणयणे पयलियवरकडगतुडियकेउरमउडकुंडलहारविरायंतरइयवच्छे पालंबलंब - माणघोलंत भूसणघरे ससंममं तुरियचवलं सुरवरे (जाव) (सीहासणाओ अब्भुट्टेइ २त्ता पायपीढाओ पचोरुहति, २ ता एगसाडियंउत्तरासंगं करेति, २ ता सत्तट्ठपयाइं तित्ययराभिमुहे अनुगच्छति, २ त्ता वामं जाणुं अंचेति, २ त्ता दाहिणं जाणुं धरणितलंसि णिड्डू तिक्खुत्तो मुद्दाणं धरणितलंसि निवेसेइ निवेसित्ता ईसिं पञ्चन्नमइ, इसिं पञ्चन्नमत्ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी नमोऽत्यु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पsिहयवरनाणदंसणधराणं वियट्टछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाणंबुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नूणं सव्वदरसीणं सिवमयलमरुयमनंतमकखयमव्वाबाह- मपुनरावत्तं सिद्धिगइनामधेयं ठाणं संपत्ताणं । नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भंगवन्तं तत्थrयं इह गते) पासइ मे भगवं तत्थ गते इहगतंतिकड्ड वंदति णमंसति वंदित्ता नमंसित्ता सीहासणवरगए पुव्वाभिमुहं सन्निसन्ने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy