________________
शतकं-१५, वर्गः-, उद्देशक:
१६१
(शतकं-१५) वृ.व्याख्यातं चतुर्दशशतम्, अथपञ्चदशमारभ्यते, तस्य चायंपूर्वेण सहाभिसम्वन्धःअनन्तरशते केवली रलप्रभादिकं वस्तुजानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य स्वशिष्याभासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (६३७) नमो सुयदेवयाए भगवईए।
तेणं कालेणं २ सावत्यी नाम नगरी होत्था वनओ, तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरछिमे दिसीमाएतत्य णं कोट्ठए नामंचेइए होत्या वनओ।
तत्य णं सावत्थीए नगरीए हालाहला नाम कुंभकारी आजीविओवासिया परिवसति अझजाव अपरिभूया आजीवियसमयंसिलद्धा गहियट्ठा पुच्छियहा विणिछियहा अद्विमिंजपेम्माणुरागरत्ताअयमाउसो! आजीवियसमये अटे अयं परमढेसेसे अणद्वेतिआझीवियसमएणं अप्पाणं मावेमाणी विहरइ।
तेणं कालेणं २ गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसिआजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ।
तएणं तस्स गोसा० मंखलिपु० अत्रदा कदायि इमेछदिसाचरा अंतियं पाउअवित्या, तंजहा-साणे कलंदे कणियारे अच्छिदे अग्गिवेसायणे अजुने गोमायुपुत्ते, तएणतेछ दिसाचरा अविहं पुन्वगर्यमग्गदसमंसतेहिं २ मतिदसणेहिंनिज्जुहंति स०२ गोसालंमंखलिपुतंउवट्ठाइंसु
तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेतेणं सव्वेर्सि पाणाणं भू० जी० सत्ताणं इमाइंछ अणइक्कमणिजाईवागरणाई वागरेति, तं०-लाभ अलाभ सुहंदुक्खं जीवियं मरणंतहा।
. तएणंसे गोसाले मंखलिपुत्तेतेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेतेणंसावत्थीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नू सव्वत्रुप्पलाची अजिणे जिणसदं पगासेमाणे विहरइ॥
वृ.'तेण'मित्यादि,मंखलिपुत्ते'तिमजल्यभिधानमवस्य पुत्रः चउवीसवासपरियाएति चतुर्विशतिवर्षप्रमाणप्रव्रज्यापर्यायः 'दिसाचरत्ति दिशं मेरां चरन्ति यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः देशाटावा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीमूता इति टीकाकारः 'पासावचिन्नति चूर्णिकारः अंतियं पाउन्मविज तिसमीपमागताः।
'अहविहं पुत्वगर्यमगदसमतिअर्थविधम् अष्टप्रकारंनिमित्तमितिशेषः, तच्चेदं-दिव्यं १ औत्पातं २ आन्तरिक्षं ३ भौमं ४ आङ्गं ५ स्वरं ६ लक्षणं ७ व्यञ्जनं ८ चेति, पूर्वगतंपूर्वाभिधानश्रुतविशेषमध्यगतं।
तथा मार्गौ-गीतमार्गनृत्यमार्गलक्षण सम्भाव्यते 'दसमति अत्र नवमशब्दस्य लुप्तस्य दर्शनानवमदशमाविति श्यं, ततश्च मार्गी नवमदशमौ यत्र ततथा, 'सएहि २ति स्वकैः २
1511
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org