________________
शतकं-९, वर्गः-, उद्देशकः-३१ जइ सवेदए होझा किं इत्थीवेयए होजा पुरिसवेदए होजा नपुंसगवेदए होज्जा पुरिसनपुंसगवेदए होजा?, गोयमा! नो इस्थिवेदए होजा पुरिसवेदए वा होजा नो नपुसंगवेदए होजा पुरिसनपुंसगवेदए वा होजा।
सेणं भंते ! किं सकसाई होजा अकसाई होज्जा ?, गोयमा ! सकसाई होज्जा नो अकसाई होजा, जई सकसाई होज्जा से णं भंते ! कतिसु कसाएसु होजा?, गोयमा ! चउसु संजलणकोहमाणमायालोभेसु होला।
तस्स णं भंते ! केवतिया अज्झवसाणा पन्नत्ता?, गोयमा ! असंखेजा अज्झवसाणा पन्नत्ता, ते णं भंते ! पसत्था अप्पसत्था?, गोयमा! पसत्था नो अम्पसत्था ।
से णं भंते ! तेहिं पसत्थेहिं अज्झवसाणेहिं वट्टमाणेहिं अनंतेहिं नेरइयभवग्गहणेहितो अप्पाणं विसंजोइए अणंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहितो अप्पाणं विसंजोएइ अणंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहितो अप्पाणं विसंजोएइ अणंतेहिं देवभवग्गहणेहिंतो अप्पाणं विसंजोएइ।
जाओविय से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओचत्तारिउत्तरपयडीओ तासिं च णं उवग्गहिए अणंताणुबंधी कोहमाणायालोभे खवेइ अणं० २ अपञ्चकखाणकसाए कोहमाणमायोलेभ खवेइ अणं० २ अपचक्खाणकसाए कोहमाणमायालोभे खवेइ अप्प०२ पञ्चक्खाणावरणकोहमाणमायालोभे खवेइ पञ्च०२ संजलणकोहमाणमायाभे कवेइ संज०२ पंचविहं नाणाव० नवविवंह दरिसणाव० पंचविहमंतराइयं तालमत्थकडं च णं मोहणिज्जं कट्ट कम्मरयविकरणकरं अपुवकरणं अणुपविट्ठस्स अगंते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ।
वृ. 'से णं भंते !' इत्यादि, तत्र ‘से णं ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रंच प्रतिपन्नः 'तिसु विसुद्धलेस्सासु होज'त्ति यतो भावलेश्यासुप्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविसुद्धास्विति। _ 'तिसुआभिनिबोहिए'त्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्तनकालेतस्य युगपद्भावादाचे ज्ञानत्रय एवासौ तदा वर्तत इति। _ 'नो अजोगी होज'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात्, ‘मणजोगी'त्यादि चैकतरयोगप्रधान्यापेक्षयाऽवगन्तव्यं ।
'सागारोवउत्ते वे'त्यादि, तस्य हि विभङ्गज्ञानानिवर्तमानस्योपयोगद्वयेऽपि वर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्तीति, ननु 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवंती'त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः?, नैवं, प्रवर्द्धमानपरिणामजी-वविषयत्वात् तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति ।
'वइरोसभनारायसंघयणे होञ्जत्ति प्राप्तव्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति, एवमुत्तरत्रापीति । [5130
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org