________________
३६४
उत्तराध्ययन-मूलसूत्रम्-१-१६/५१८ वितिगिच्छा वा समुप्पज्जिज्जा भेयं वालभिज्जा उम्मायं वा पाउनिज्जा दोहकालीयं वा रोगायंकं हविज्जा केवलिपनत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीय आहारं आहारिज्जा।
वृ. 'नो' नैव प्रणीतं' गलद्विन्दु, उपलक्षणत्वादन्यमप्यत्यन्तधातूद्रेककारिणम् ‘आहारम्' अशनादिकम् 'आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेषं व्याख्यातमेव, नवरं 'प्रणीतं पानभोजनम्' इति पानभोजनयोरेवोपादानम्, एतयोरेव मुख्यतया यतिभिराहार्यमानत्वात्, अन्यथा खाद्यस्वाद्ये अप्येवंविधे वर्जनीये एवेति सूत्रार्थः ।। अष्टममाह
मू.(५१९) नो अइमायाए पानभोयणं आराहित्ता हवइ से निग्गंथे, तंकहंदति चेदायरियाहअइमायाए पानभोयणं आहारेमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायंकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे अइमायाए पानभोयणं भुजिज्जा। 'वृ. 'नो' नैव 'अतिमात्रया' मात्रातिक्रमेण, तत्र मात्रा-परिमानं, सा च पुरुषस्य द्वात्रिंशकवला: स्त्रियाः पुनरष्टाविंशतिः, उक्तं हि
"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ।
पुरिसस्स महिलियाए अठ्ठावीसं भवे कवला ।" अतिक्रमस्तु तदाधिक्यसेवनं 'पानभोजनं' प्रतीतमेव आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ।। नवममाह
मू.(५२०) नो विभूसानुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाह-विभूसावत्तिए विभूसियसरीरे इत्थिजनस्से अभिलस्सणिजे हवइ, तओ णं तस्स इत्थिजनेनं अभिलसिज्जमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायंवा पाउनिज्जा दीहकालीयं वा रोगायंकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया॥
वृ.'नो' नैव विभूषणं विभूषा-शरीरोपकरणादिषु स्नानधावनादिभि: संस्कारस्तदनुपाती, कोऽर्थः?-तत्कर्ता भवति यः स निर्ग्रन्थः, तत्कथमिति चेदुच्यते-'विभूसावत्तिए'त्ति विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावर्ती, ताच्छीलिकोणिन्, स एव विभूषावत्तिकः, स किमित्याह-विभूषितम्-अलंकृतं स्नानादिना संस्कृतमितियावत् शरीरं-देहो यस्यस विभूषितशरीरः, तथा च 'उज्ज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते' इति वचनाद्युवतिजनप्रार्थनीयो भवति, आह च सूत्रकार:-'इत्थिजनस्स अहिलसणिज्जे हवइ'त्ति, ततः को दोष इत्याह-'ततः' स्त्रीजनाभिलषणीयत्वतः, नमिति प्राग्वत्, 'तस्य' निर्ग्रन्थस्य 'स्त्रीजनेन' युवतिजनेनाभिलष्यमानस्स-प्रार्थ्यमानस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शङ्का वा, यथा किमेतास्तावदित्थं प्रार्थयमाना उपभुञ्जे?, आयतौ तु यद्भावितद्भवतु, उतश्वित्कष्टाः शाल्मलीश्लेष्मादयो नरक एतद्विपाका इति परिहारमीत्येवंरूपः संशयः, शेषं प्राग्वदिति सूत्रार्थः ।। दशममाह
मू. (५२१) नो सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org