________________
११२
उत्तराध्ययन-मूलसूत्रम्-१-२/९२ प्युपक्रमणहेतुभिः उपक्रमयितुशक्ये छद्मनि दारुणे वैरिणि प्रतपति कः किल ममाहङ्कारावसर इति । साम्प्रतमावृत्त्या पुनः सूत्रद्वारमङ्गीकृत्य प्रकृतसूत्रोपक्षिप्तमज्ञानसद्भाव उदाहरणमाहनि.[ १२१] परितंतो वायणाए गंगाकूले पिया असगडाए ।
संवच्छरेहऽहिज्जइ बारसहि असंखयज्झयणं॥ वृ. 'परितान्तः' खिन्नो वाचनया गङ्गाकूले पिताऽशकटायाः संवत्सरैरघीते द्वादशभिरसंस्कृताध्ययनमिति गाथाक्षरार्थः ।। भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
गंगाकूले दोन्नि साहू पव्वइया भायरो, तत्थ एगो बहुसुतो एगो अप्पसुतो, तत्थ जो सो बहुसुतो सो सीसेहिं सुत्तत्थनिमित्तमुवसप्पंतेहिं दिवसतो विरेगो नत्थि, रतिपि पडिपुच्छणसिक्खगाईहिं सुइयं न लहइ, जो सो अप्पसुतो सो रत्ति सव्वं सुयइ। अनया कयाई सो आयरिओ निद्दापरिखेतितो चिंतेति-अहो मे भाया पुण्णवंतो जो सुयइ, अम्हं पुण मंदपुण्णाणं सुइउंपिन लब्भइ, तेन नाणावरणिज्जं कम्मं बद्धं, सो तस्स ठाणस्स अणालोइयपडिक्कंतो कालमासे कालं किच्चा देवलोएसु उववनो। तओ चुतो इहेव भारहे वासे आहीरघरे दारतो जातो, कमेण वड़ितो जोवणत्थो वीवाहितो, दारिया जाया, अतीव रूववती, साय भद्दकन्नया।। . कयाइ ताणि पियापुत्ताणि अन्नेहिं आहीरेहिं समं सगडं धयस्स भरेऊण नगरि विक्किननट्ठा पत्थिआणि, सा य कनया सारत्थं तस्स सगडस्स करेइ, ततो ते गोवदारया तीए रूवेणाक्खित्ता तीसे सगडस्स अब्भासयाइं सगडाइं खेडंति तं पलोइंता, ताई सव्वाति सगडार्ति उप्पेणं भग्गइं, तओ तीए नामं कयं-असगडत्ति, असगडाए पिया असगडपिया। तस्स तं चेव वेरग्गं जायं, ते दारियं परिणावेउं सव्वं च धरसारं दाऊण पव्वतितो।
तेन तिन्नि उत्तरज्झयणाणि जाव अहीयाणि, ताव असंखे उदिद्रुतं नाणावरणं कम्ममुदिन्नं, गया दो दिवसा अंबिलछडेण, न एगो सिलोगो ठाति, आयरिएहि भन्नति-उठेहि जा एयमज्झयणमसंखयमणुनविज्जति, सो भणति-एयस्स केरिसो जोगो?, आयरिया भणंति-जाव न उठेति ताव आयंबिलं, सो भणति-अलाहि मे अणुनाए नं, एवं तेन अदीनेन आयंबिलाहारेणं बारसहिं संवच्छरेहिमहिज्झियमज्झयणमसंखयं, खवियं तं कम्मं, सेसं लहुं चेव अहिज्जियं ॥ एवमज्ञानपरीषह: सोढव्यः, प्रतिपक्षे च भौमद्वारं, तत्राप्येतत्सूत्रसूचितमिदमुदाहरणंनि.[ १२२] इमं च एरिसं तं च तारिसं पिच्छ केरिसं जायं? ।
इय भणइ थूलभद्दो सन्नाइघरं गओ संतो॥ वृ. इदं चेति द्रव्यम् 'ईदृशमि'ति स्तम्भमूलस्थितमतिप्रभूतं च, अतिशयज्ञानित्वेन तस्य हदि विपरिवर्त्तमानतया द्रव्यस्येदया निर्देशः, 'तच्चे'ति तस्याज्ञानतः परिभ्राणं 'तादृशमि'ति विप्रकृष्टदुर्गदेशान्तरविषयं, पश्य की दृशं ? केन सदृशं ? जातं, न केनापि, कश्चिद्गहे सति द्रव्ये द्रव्यार्थी बहिर्धाम्यति?, इति भावः, 'इती'त्येवं भणति स्थूलभद्रः 'स्वज्ञाति:' अत्यन्तसुहत्तद्गृहं गतः सन्निति गाथार्थः ॥ सम्प्रदायश्चात्र__थूलभद्दो आयरिओ बहुसुतो, तस्स एगो पुचि मित्तो होत्था, सन्नायगोऽवि य। सो सूरी विहरतो तस्स घरं गतो महिलं पुच्छति-सो अमुको कहिं गतोत्ति?, सा भणइ-वाणिज्जेणं, तं च घरं पुव्वि लट्ठ आसि, पच्छा सडियपडियं जायं, तस्स पुव्विल्लएहिं एगस्स खंभस्स हेट्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org