________________
मलं-६८
एकचलः संक्रमा भवति, अपरस्त्वस्थिर: तत्रारुढ गन्तरि सति वंशवद्यः अन्दोलते स चलः, अस्थिरस्तुभूमावप्रतिष्ठितः, शेषं प्राग्वत, प्रतिपक्षा अपि प्राग्वदेव. केवलं चलस्याचलः प्रतिपक्षः, अनन्दोलनशीलत्वात, अस्थिरस्य तु स्थिरः, भुवि प्रतिष्ठितत्वात्, एतषुगमनं. एतानि च षट्पदानि, तद्यथा- 'णेगंगि चलो अथिरे पारिसाडि सालंबवज्जिएसभए" एष प्रथमः, एवं चउसट्ठीभंगा कायव्वा। अन्ये त्ववं पठन्ति"एगंगिचलथिरपारिसाडिसालंबवज्जिए सभए" एकाङ्गेन निवृत्त एकाङ्गी. चलः पचनशीलः, अस्थिर:अधस्तादप्रतिष्ठितः. परिशाटी सालम्बवर्जितः सभयः, एभिः षड्भिः पदैवतुःषष्टिर्भङ्गाः. अस्यां यो मध्ये द्वात्रिंशत्तमोभङ्गःसएवपरिगृह्यते. तद्रहणाच्चतुलामध्यग्रहणवदुभयान्तर्वर्तिनःसंगृहीताः, पडिपक्खेणउ गमनं'ति. अस्य मध्यमस्य भङ्गस्योपन्यस्तस्य यः प्रतिपक्ष एकान्तेन शुद्धश्चतुःषष्टितमस्तेन गन्तव्यं, अयमुत्सर्गविधिः एतदभावे ये निर्भयाः संकीर्णभङ्गास्तैरपि गन्तव्यमेवेत्यपवादः। अथ संक्रमो नास्ति ततः को विधिः?.अत आह-तज्जाइयरव संडेवत्ति. सण्डेवकः-पाषाणादि योऽन्यस्मिन पाषाणादौ पादनिक्षेपः ससंडवकः स च द्विविधः-तज्जात इतरथ. तत्र तज्जातः-तस्यामव भुवि यो जातः. इतरस्त्वन्यत आनीय तत्र निहितः स एककरित्रविधः। तदेव त्रैविध्यं दर्शयन्नाहमू. (६९) चलमाणमनक्कंते सभए परिहरिअ गच्छ इयरेणं।
दगसंघट्टणलेवोपमज्जपाएअदूरंमि।। वृ.तत्रयोऽसौतज्जातःसत्रिविधः-चलमानःअनाक्रान्तःसभयश्च,योऽप्यसावतज्जातःअसाव-प्येवमेव त्रिविधः। ततश्चैवंविधेसण्डेवकेकिंकर्तव्यमित्याह- गच्छ' व्रज इतरेणं तियोऽचलःआक्रान्तःअसभयश्चेति, अनेनपदत्रयेणाष्टोभङ्गाःसूचिताः,तेषांचैषाचलः-अनासक्तः।अथसंक्रमोनास्तिततउदकमध्येनैवगन्तव्यं, तत्रकोविधिरित्याह-'दग'इत्यादि. 'दग-संघट्टण मिति.उदकंजवर्द्धप्रमाण, लेवे'तिउदकमेवनाभिप्रमाणं तत्र कथमवतरणीयमित्याह- ‘पमज्ज पाए अदूरंमि' पादौ प्रमृज्य, पादौ प्रमृज्य, कियतिभूमिभागेव्यवस्थित उदकस्येत्यत आह, अदूरे-आसन्न तीर इत्यर्थः। ततश्च तुर्दा जलम्मू. (७०) पाहाणे महुसित्थे वालुअतह कद्दमे य संजोगा।
अक्तमनक्कंते सपच्चवाएयरे चेव॥ वृ.पाषाणजलंमधुसित्थुजलंवालुका-जलंकर्दमजलंचेति.तत्रपाषाणजलं-यत्पाषाणानामुपरिवहति, मधुसित्थकजलंयद अलक्त कमार्गावगाहिकर्दमस्योपरिवहति वालुकाजलंत यद्धालुकाया अपरिवहति. कर्दमजलं त् यद् घनकर्दमस्योपरि वहति, अत्र चपाषाणजलादराक्रान्तानाक्रान्त-स्प्रत्यपायनिष्प्रत्यपायैः सहसयागाभवन्ति-भङ्गका इत्यर्थः। तत्थ पाहाणजलं अक्कत अनक्कतंच.जंतत्थ अक्कत तन गम्मति.जत अकंतंसपच्चवायंअपच्चवायंच, अपच्चवागणंगम्मति.सपच्चावायंपाहाणजलंहोज्जाताहमधुसित्थजलेण गम्मइ, तत्थऽवि एसव भदा, तस्सासइवालुआजलेणगम्मइ, तस्सविएए चैवभेआ. कद्दमजलऽविएवमेव अकंतमनकंतसपच्चवाएयरा, सव्वत्थ निप्प-च्चवाएणगम्मइ। तथाहि-एककस्मिंश्चतुर्विधेजले चतुर्भङ्गी, साचेयम-तत्थतावपाहाणजलं अकंतंअपच्चवायं पढमोभंगो, एवमादि४, एवंमहुसित्थंपि४वालुयाजलंपि ४ कहमजलंपि ४ । अथ सट्टादिललक्षणप्रणिनीषया भाष्यकृदाहमू. (७१) जंघद्रा संघट्टो नाभी लेवो परेण लेवुवरिं। एगो जल थलेगो निप्पगले तीरमुस्सग्गो॥
[भा. ३४] वृ.जङ्घार्द्धमात्रप्रमाणं जलं सट्ट उच्यते, नाभिप्रमाणं जलं लेप उच्यते, परेण नाभजलं यत्तल्लपोपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org