________________
ओपनियुक्तिः मूलसूत्रं छक्तिओ, सो गद्दहेण खइओ, सो रत्तिं घरदारं खोट्टेउमारद्धो, ताणि णिनयाणि जाव पेच्छंति गद्दहेण खोट्टिजतं.सो अविरओभणइ-किं एयंति?.ताए सब्भावो कहिओ, तेनविसा परिच्चाइया दंडाविआ. एस दोसो। एवं जदि तिरियाण एरिसा अवत्था होइ मानुसस्स पुन सुट्टयरं होइ. अओ. एरिसो पिडे न घेत्तव्यो।
अमुमेवार्थं गाथाभिरुपसंहरन्नाह. मू. (९३२) विज्जाएद्दे अगारी अचियत्ता सा य पुच्छए चरिअं।
अभिमंतणोदनस्स उ अनुकंपणमुज्झणं च खरे॥ मू. (९३३) बारस्स धिणंमि अपुच्छण कहणं च होअगारीए।
सिटे चरियादंडो एवं दोसा इहंपि सिया॥ वृ. विद्यास्मिन्नते पिण्डेऽगारी दृष्टान्तः, सा च भर्तुरुचयत्ता-न रोचते, सा च चरिकां-परिवाजिकां पृच्छति पत्युर्वशीकरणार्थ तयाऽप्यभिमन्त्रणमोदनस्य कृत्वा दत्तं. तयाऽपि अगार्या पत्युमरणानुकम्पया नदत्तं. 'उज्झनं परित्यागः कृतः.सचंज्झितः खरेण भक्षित इति। स च गर्दभ आगत्य द्वारं पिट्टयति मन्त्रवशीकृतः सन, शेषं सुगमम् । एवं भावाभियोगदृष्टान्त उक्तः, इदानीं द्रव्याभियोगचूर्णं वशीकरणपिण्ड उच्यते-एगा अविरइया, साय सरुवस्स भिक्खुणो अज्झोवन्ना अनुन्ना, ताहे सापेच्छति अणिच्छंतस्स चुनाभिओगेण संजोएउंभिक्खं पाडिवेसिअघरे काऊण दवाविअं, ताहे जत्थेव तस्स साहस्स पडिग्गहगे पडिअंतत्थेव तस्सष साहस्स तओ मणो हीरइ, तेण य नायं ताहे नियत्तइ, आयरियाणं पडिग्गहगं दाउं काइयभूमि वच्चइ जाव आयरियाणंपि तत्तोहत्तो भावो हीरइ, ताहे सो सीसो आगंतुं आलोएइ, आयरिया भणंति-ममवि अस्थिभावो, तं एत्थं संजोगचुन्नेण कुओ पिंडो अत्थि, ताहे परिठविज्जइ, जो विही परिठ्ठावणे सो उवरिं भणिहिति । एवमेव विसकयंपि, एगा अगारी साहुणो अज्झोववन्ना, सो य नेच्छइ, ताहे रुट्टाए विसेण मिस्सा भिक्खा दिन्ना, तस्सय दिन्नमेत्तेणंचेव सिरो-वेयणा जाया, पडिनियत्तोय गुरुणोसमप्पेऊण काइयं वोसिरइ जाव गुरुणोवि सीसवेयणा जाया, तं च गुरुणा गंधेण नायं जहा इमं विसमिस्सं, अहवा तत्थ लवणकया भिक्खा पडिया ताहे तं विसं उप्पिसति, एवं नाए विहीए परिविज्जति सा य भणीहामि॥
इदानीममुमेवार्थं गाथाभिरुपसंहरन्नाहमू. (९३४) जोगमि उ अविरझ्या अज्झुववन्ना सरूवभिक्खुमि।
कडजोगमणिच्छंतस्स देइ भिक्खं असुभभावे॥ मू. (९३५) संकाए स नियट्टो दाऊण गुरुस्स काइयं निसिरे।
तेसिपि असुभभावो पच्छा उ ममापि उज्झयणा ॥ मू. (९३६) एमेव विसकयंमिवि दाऊण गुरुस्स काइयं निसिरे।
गंधाई विन्नाए उज्झगमविही सियालवहे ॥ मू. (९३७) एवं विज्जाजोए विससंजुत्तसस वावि गहियस्स।
पाणच्चएवि नियमुज्झणा उ वोच्छं परिठ्ठवणं ॥ मू. (९३८) ___ एगंतमनावाए अच्चित्ते थंडिले गुरुवइटे।
छारेण अक्कमित्ता तिट्ठाणं सावणं कुज्जा ॥ वृ. जोगे अविरइया-गृहस्थी दृष्टान्तः, अन्झोववन्ना सरूपे भिक्षौ. अनिच्छतस्ततौकर्म कर्तुं कृतयोगो भिक्षापिण्डो दत्तः, पुनश्च तस्य साधोर्ग्रहणानन्तरमवाशुभभावा जातः-तदभिमुखं चित्तमिति। तया च शङ्कया'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org