SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -६ - [ नि. १५६१ ] २९५ इत्यर्थः, 'तद्यथे' त्युदाहररणोपपन्यासार्थः, सङ्कल्पपजश्चारम्भजश्च, सङ्कल्पपाज्जातः सङ्कल्पजः, मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्म्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो - हलदन्तालखननस्तत् (लवन) प्रकारस्तस्मिन् शङ्खचन्दनकपिपीलिकाधान्यगृहकारकादिसङ्घट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपपासकः सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति, 'नारम्भज' मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां सङ्कल्प्यैव सचित्तपृथ्व्यादिपपरिभोगात्, तत्थ पाणातिपाते कज्ज्रमाणे के दोसा ? अकजंते के गुणा ?, तत्थ दोसे उदाहरणं कोंकणगो, तस्स भजा मया, पुत्तो य से अत्थि, तस्स दारगस्स दाइयभएण दारियं न लभति, ताधे सो अन्नलक्खेण रमंतो विधति । गुणे उदाहरणं सत्तवदिओ । बिदियं उज्जेनीए दारगो, मालवेहिं हरितो सावगदारगो, सूतेन कीतो, सो तेन भणितोलावगे ऊसासेहि, तेन मुक्का, पुणो भणिओ मारेहित्ति, सो नेच्छति, पच्छा पिट्टेत्तुमारद्धो, सो पिट्टि तो कूवति, पच्छा रन्ना सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रन्नावि भणिओ नेच्छति, ताधे हत्थणा तासितो तथावि नेच्छति, पच्छा रन्ना सीसरक्खो ठवितो, अन्नता थेरा समोसड्ढा, तेसिं अंतिए पव्वइतो । ततियं गुणे उदाहरणं - पाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउव्विधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुन रन्नो हिउत्तिकाउं अन्नेसिं दंडभडभोइयाणं अप्पितो, तस्स विनासननिमित्तं खेमसंतिए पुरिसे दानमानेहिं सक्कारिंति, रन्नो अभिमरए पउंजंति, गहिता य भांति हम्ममाणा - अम्हे खेमसंगता तेन चेव खेमेण निउत्ता, खेमो गहितो भणति अहं सव्वसत्ताणं खेमं करेमि किं पुण रन्नो सरीरस्सत्ति ?, तथावि वज्झो आणत्तो, रन्नो य असोगवणियाउ (ए) अगाहा पुक्खरिणीसंछण्णपत्तभिसमुणाला उप्पलपउमोप्सोभिता, सा य मगरगाहेहिं दुरवगाहा, न य ताणि उप्पलादीणि कोइ उच्चिणिउं समत्थे, जो य वज्झो रन्ना आदिस्सति सो वुच्चति एत्तो पुक्खरिरणीतो पउमाणि आनेहित्ति, ताधे खेमो उट्ठेऊण नमोऽत्थु णं अरहंताणं भणित्तुं जदिहं निरावधराधी तो मे देवता साणेज्झं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवदासाण्णेज्झेणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिष्णो, रन्ना हरिसितेन खामितो उवगूढो य, पडिपक्खणिग्गहं तू भणितो- किं ते वरं देमि ?, तेन निरुभमाणेणवि पव्वज्जा चरिता पव्वइतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहित-मनुपपालनीयं, तथा चाह- 'थूलगे' त्यादि, स्थूलपप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपास-केनामी पञ्चातिचाराः 'जाणियव्वा' ज्ञपरिज्ञया न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः - संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छविः - शरीरं तस्य छेदः-पाटनं करपपत्रादिभिः भरणं भारः अतीव भरणं अतिभारः प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्वारोपणमिमत्यर्थः, भक्तं-अशनममोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निररोधोऽदानमित्यर्थः, समाचरन्नतिचरति प्रथमाणुव्रतं, तदत्रायं तस्य विधिः एतान् बन्धो दुविधो-दुप्पदानं चतुष्पदानं च, अट्ठाए अनट्ठाए य, अनट्ठाए न वट्टति बंधेत्तुं अट्ठाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy